मधुराविजयम् /446
This page has not been fully proofread.
53)
(तयोः)
'सारङ्ग
(
वनी
इत्यर्थः । चामरयोः वालव्यजनयोः वीज्यमानयोरित्यर्थः ।
विभ्रम: विलासः । विशेष भ्रमणं चेति गम्यते । सः यस्मिन् तथोक्तः ।
तथाविधस्सन् । किञ्च । चातका सारङ्गाः वर्षाम्बुपायिनः ।
चातकस्तोककस्समाः' इत्यमरः । त एव याचका: अर्थिनः ।
पको याचनको मार्ग़णो याचकाथिनौ इत्यमरः । तैः । कृतनुतिः
आचरितस्तुतिः स्तुत इत्यर्थः । नृपतिम् राजानम् । अन्वक़रोत् अनु
चकार । तत्सदृशो भूत्वा स्थित इत्यर्थः । अनुपूर्वाद् गमेर्लुङ् । ऌदि
त्त्वादङ् । निचुला: वर्षासु पुष्यन्ति । मञ्जर्यस्ता सामितस्ततो वायु
चालिता: परिभ्रमन्ति । चातक़ाश्च जलाथिनो मेघं स्तुवन्त इव मधुरं
स्वनन्ति । राजा च उभयतश्चामराभ्यां वीज्यते । द्रव्यार्थिनश्च याचकाः
मृदुमधुरवचनैः राजानं स्तुवन्ति । एवंविधसाम्यसंपन्नो वर्षर्तुरयं राजा
संवृत्तः
। ॠतो: राजभावं वर्णयन्ति प्रायेण कवयः । " पुण्डरीकात
पत्रस्तं विकसत्काशचामरः । ऋतुविडम्बयामास न पुनः प्राप तच्छ्रि
यम्" इति कालिदासः । कालिदासोऽयमेवैतादृग्वर्णने मार्गदर्शी कव
यित्र्याः । तथाहि "स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स वन्दिभिः ।
प्रवृद्ध इव पर्जन्यस्सारङ्गैर भिनन्दितः
-
तनिषेधति ।
दण्डी ॥
रित्यादिरूपकानुप्राणितोपमालङ्कारः ।
पञ्चमसर्गः
मेघोदयो वर्ण्यते
इति । अत्र चातकयाचकै
तमन्वेत्यनुबध्नाति तच्छीलं
तस्य चानुकरोतीति शब्दास्सादृश्यवाचका" इत्याचार्य
"
तत इति ॥
"
""
तत इतो विहरत्तटिदङ्गना
ललितलास्यहरिन्मणिमण्डपैः ।
पटुमृदङ्गरवोपमगजितै
निबिडमाविरभूयत वारिदैः ॥
25
300
इतः ततः अस्मिन् तस्मिश्च प्रदेशे तत्र
(तयोः)
'सारङ्ग
(
वनी
इत्यर्थः । चामरयोः वालव्यजनयोः वीज्यमानयोरित्यर्थः ।
विभ्रम: विलासः । विशेष भ्रमणं चेति गम्यते । सः यस्मिन् तथोक्तः ।
तथाविधस्सन् । किञ्च । चातका सारङ्गाः वर्षाम्बुपायिनः ।
चातकस्तोककस्समाः' इत्यमरः । त एव याचका: अर्थिनः ।
पको याचनको मार्ग़णो याचकाथिनौ इत्यमरः । तैः । कृतनुतिः
आचरितस्तुतिः स्तुत इत्यर्थः । नृपतिम् राजानम् । अन्वक़रोत् अनु
चकार । तत्सदृशो भूत्वा स्थित इत्यर्थः । अनुपूर्वाद् गमेर्लुङ् । ऌदि
त्त्वादङ् । निचुला: वर्षासु पुष्यन्ति । मञ्जर्यस्ता सामितस्ततो वायु
चालिता: परिभ्रमन्ति । चातक़ाश्च जलाथिनो मेघं स्तुवन्त इव मधुरं
स्वनन्ति । राजा च उभयतश्चामराभ्यां वीज्यते । द्रव्यार्थिनश्च याचकाः
मृदुमधुरवचनैः राजानं स्तुवन्ति । एवंविधसाम्यसंपन्नो वर्षर्तुरयं राजा
संवृत्तः
। ॠतो: राजभावं वर्णयन्ति प्रायेण कवयः । " पुण्डरीकात
पत्रस्तं विकसत्काशचामरः । ऋतुविडम्बयामास न पुनः प्राप तच्छ्रि
यम्" इति कालिदासः । कालिदासोऽयमेवैतादृग्वर्णने मार्गदर्शी कव
यित्र्याः । तथाहि "स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स वन्दिभिः ।
प्रवृद्ध इव पर्जन्यस्सारङ्गैर भिनन्दितः
-
तनिषेधति ।
दण्डी ॥
रित्यादिरूपकानुप्राणितोपमालङ्कारः ।
पञ्चमसर्गः
मेघोदयो वर्ण्यते
इति । अत्र चातकयाचकै
तमन्वेत्यनुबध्नाति तच्छीलं
तस्य चानुकरोतीति शब्दास्सादृश्यवाचका" इत्याचार्य
"
तत इति ॥
"
""
तत इतो विहरत्तटिदङ्गना
ललितलास्यहरिन्मणिमण्डपैः ।
पटुमृदङ्गरवोपमगजितै
निबिडमाविरभूयत वारिदैः ॥
25
300
इतः ततः अस्मिन् तस्मिश्च प्रदेशे तत्र