This page has not been fully proofread.

पञ्चमसर्गः
 
अपसृतैरजनि प्रतिवासरं
 
नृपतिगेहविहारसरोजलैः ॥
 
20 11
 
सलिलेति ॥ सलिलकेलयः जलक्रीडा तासु कुतूहलम् कुतुकम्
गाढाभिलाषः । तत्सहिताः कुन्तल्यः कर्णाटयुवतयः । तासाम् कुचतटा:
स्तनप्रदेशाः त एव पर्वततटाः इति च गम्यते । तेषाम् आहतिः
आघातः भृशताडनम् तस्मात् जातम् समुत्पन्नम् भयम् भीतिः येषां
तैः । तादृशैरिवेत्युत्प्रेक्षा नृपतिगेहम् राजसदनम् तत्र विहारसरः
क्रीडावापी तेषां जलैः तदीयोदकैः । कर्तृभिः । प्रतिवासरम् दिन
दिनम् दिवसक्रमेणेत्यर्थः । अपसृतैः मन्दमन्दमपगतैः । अजनि अभूयत ।
जनेर्लुङ् । भीतस्य शनैशनैरपयानं लोकदृष्टमिति तथैव जलानीमा
न्यपी' ति भावः । ऋतावस्मिन् सूर्यकिरणैस्सरोजलं शुष्यति । तत्र
च कारणं सम्भाव्यते । तापतप्ता: कुलस्त्रियो जलक्रीडाः नित्यं
वाञ्छन्ति । तदीयकुचा: अत्युन्नता: पाषाणकठिनाश्च । तत्ताडनमतीव
दुस्सहं सदात्मनः प्राणभयं जनयेदिति धिया जलं दिनदिनमपसरति
शनैश्शनैरिति तदपसरणे भयस्य हेतुत्वमुत्प्रेक्ष्यते । अतएवेयं गुण
हेतुत्प्रेक्षा ॥
 
ऋतूचितवेषधारिण्यः कम्पराजरमण्यः प्रकथ्यन्ते
 
प्रचुरधर्मपयःकणजालिका
गुणितमौक्तिकमण्डनशालिभिः ।
 
नवशिरीषवतंसमनोहरं
 
-
 
11
 
305
 
21 11
 
स्सुवदना वदनैस्तममोदयन् ॥
 
प्रचुरेति ॥ शोभनं वदनं यासां ताः सुवदनाः । सुन्दराननाः
अनेन ताः नैसर्गिकसौन्दर्यवत्य इत्युक्तं
 
चन्द्रवदना इति यावत् ।
 
भवति । ताः कर्भ्यः । प्रचुराः बहुलाः 'प्रभूतं प्रचुरं प्राज्यमदभ्रं