This page has not been fully proofread.

302
 
मधुराविजये
 
अहिमधाम्नि रथाङ्गसुखावहा
महरगा (हत दै ) र्ध्यवतीं दशाम् ॥
 
परुषेति ॥ अहिमम् उष्णम् धाम तेजः यस्य
तस्मिन् सूर्ये । अमन्दा अनल्पा अत्यन्ततापकरी गतिः
संचार: वेगत आकाशयानमित्यर्थः । सा यस्य तथोक्तः ।
तथाविधे, स्वचण्डकिरणैर्लोकांस्तापयन् ( तस्मिन् ) शीघ्रं गच्छति
सतीत्यर्थः । परुषः रूक्षण: तीक्ष्ण: दुःखजनकः ।
 
FR
 
256
 
Maay
 
का
 
'रुषर्बुरूक्षे
स्यान्निष्ठुरवचस्यपि ' इति हैमः । तादृशः तापः संतापः तस्य विशेषः
आधिक्यम् । तेन परिस्खलन्तः संचलन्तः इतस्ततस्खलन्तः रथतुरङ्गाः
रथ्याः सप्त यस्य तथोक्तम् । तापवशात् शरीरवैवश्यं संजातमिति
रथं वोढ मसमर्थाः यथाकथमपि गच्छन्त स्खलन्ति सूर्याश्वा इति
गमनमान्दयं तेषु कथ्यते । तथाभूतमिवेत्युत्प्रेक्षा । तथाविधम् अहः
PIREDHEER
कर्तृ । दैर्ध्यवतीम् - दैर्घ्यम् आयतता विस्तृतता दीर्घयामता सा
अस्यामस्तीति मतुप् । दीर्घामित्यर्थः । अतएव रथाङ्गानाम्
वाकाणाम् । ' कोकश्चऋश्चक्रवाको रथाङ्गाह्वयनामकः
( तेषाम् ) सुखावहाम् सौख्यसंपादिकाम् । रामशापेन रात्रौ वियो
गानुभव इति दिवा संयुक्तानां तेषां दीर्घकालसुखदायिनीमिति भावः ।
तादृशीम् दशाम् अवस्थाम् स्थितिम् । मुहुः पुनः पुनः वारं वारम् ।
 
अगाहत प्राप । प्रतिदिनं ग्रीष्मे तथात्वादिति
 
दैर्घ्य
 
दिन
 
भावः । अत्र
 
संजातगतिमान्दयमुत्प्रेक्ष्यत इति गुणस्वरूपोत्प्रेक्षेयम् ॥
 
18 11
 
इति कीर्त्यते
 
सिद्धे कविप्रौढोक्त्या सूर्यतेजस्संतापिततुरग परिस्खलन
 
-
 
तथोक्तः ।
 
FF
गमनम्
 
सरसचन्दनधारिषु मौक्तिक
त्रिसरनिर्झरहारिषु सुभ्रुवाम्
 
तस्मिन्
 
ग्रीष्मे हारचन्दनानुलेपैरतीव मन्मथोद्दीपकास्सुन्दरीणां कुचता
 
boys sms
 
गो
 
R
 
चक्र
 
इत्यमरः ।
 
ट्रीकल