This page has not been fully proofread.

पञ्चमसर्गः
 
श्वन्दनानुलिप्ताभिः कान्ताकुचतटीभिर्गाढ़ परिष्वज्यमानश्चन्द्रोदयेन सुप्र
सन्नासु सुधामयीषु रात्रिषु विहरमाणस्तापं जहत्परं सुखमवापेति
परमार्थः ॥
 
ग्रीष्मदिवसा वर्ण्यन्ते
 
-
 
विकचपाटलगन्धिसमीरणं
स्सलिलकेलिपरायणयौवतैः ।
 
अजनि दैर्ध्यहरैरधिकोल्लस
द्रविमहोभिरहोभिरभूयत ॥
 
विकचेति ॥ पाटलाया: पुष्पाणि पाटलानि ।
 
.
 
दण् । 'पुष्पमूलेषु बहुल' मिति बहुलग्रहणान्न लुक् ।
 
विकसितानि पाटलानि पाटलपुष्पाणि
 
आमोद: स एषामस्तीति तथोक्ताः ।
 
11
 
200
 
16 11
 
बिल्वादित्वा
 
विकचानि
 
तथोक्तानि । तेषाम् गन्धः
सर्वधनादित्वादिनिः । तादृशः
' समीरमारुतमरुज्जगत्प्राण समी
जलक्रीडाः तासु
 
समीरणाः वायवः येषु तथोक्ताः ।
 
}
 
रणा
 
तैः । किञ्च । सलिलकेलय:
इत्यमरः ।
परायणानि आसक्तानि आतपतापेन सदा कुतूहलवन्ति यौवतानि युवति
समूहाः तरुणीजनः येषु तैः । भिक्षादित्वात् सामूहिकोऽण् । तैः ।
किञ्च । रजनिः रात्रि: तस्याः दैर्घ्यम् आयाम: विस्तारः अन्यर्तुषु
ग्रीष्मे
दृश्यमान इत्यर्थ: । तस्य हरै: अपहारकैः तद्वद्वर्धमानैः ।
रात्रीणां ह्रासः दिवसस्य वृद्धिश्च प्रत्यक्षं दृश्यते । अत एवमुक्तिः ।
किञ्च । ( इदमेवन ) अधिकम् सर्वोत्कृष्टं यथा तथा उल्लसन्ति
प्रकाशमानानि रविमहांसि सूर्यतेजांसि येषु तैः । सूर्यकिरणास्तदानी
मत्यन्तं दीप्तिमन्तो जगद्भासयन्तीत्येवं कथ्यते । तथाविधैः अहोभिः
दिनैः । कर्तृभिः । अभूयत अभावि अवृत्यत । भू सत्तायाम् । भावे
लङ् । ग्रीष्मे पाटलाः पुष्यन्ति । तेषां संसर्गेण वाता दिक्षु सौरभ
 
4