मधुराविजयम् /436
This page has not been fully proofread.
  
  
  
  पञ्चमसर्गः
  
  
  
   
  
  
  
श्वन्दनानुलिप्ताभिः कान्ताकुचतटीभिर्गाढ़ परिष्वज्यमानश्चन्द्रोदयेन सुप्र
सन्नासु सुधामयीषु रात्रिषु विहरमाणस्तापं जहत्परं सुखमवापेति
परमार्थः ॥
   
  
  
  
ग्रीष्मदिवसा वर्ण्यन्ते
   
  
  
  
-
   
  
  
  
विकचपाटलगन्धिसमीरणं
स्सलिलकेलिपरायणयौवतैः ।
   
  
  
  
अजनि दैर्ध्यहरैरधिकोल्लस
द्रविमहोभिरहोभिरभूयत ॥
   
  
  
  
विकचेति ॥ पाटलाया: पुष्पाणि पाटलानि ।
   
  
  
  
.
   
  
  
  
दण् । 'पुष्पमूलेषु बहुल' मिति बहुलग्रहणान्न लुक् ।
   
  
  
  
विकसितानि पाटलानि पाटलपुष्पाणि
   
  
  
  
आमोद: स एषामस्तीति तथोक्ताः ।
   
  
  
  
11
   
  
  
  
200
   
  
  
  
16 11
   
  
  
  
बिल्वादित्वा
   
  
  
  
विकचानि
   
  
  
  
तथोक्तानि । तेषाम् गन्धः
सर्वधनादित्वादिनिः । तादृशः
' समीरमारुतमरुज्जगत्प्राण समी
जलक्रीडाः तासु
   
  
  
  
समीरणाः वायवः येषु तथोक्ताः ।
   
  
  
  
}
   
  
  
  
रणा
   
  
  
  
तैः । किञ्च । सलिलकेलय:
इत्यमरः ।
परायणानि आसक्तानि आतपतापेन सदा कुतूहलवन्ति यौवतानि युवति
समूहाः तरुणीजनः येषु तैः । भिक्षादित्वात् सामूहिकोऽण् । तैः ।
किञ्च । रजनिः रात्रि: तस्याः दैर्घ्यम् आयाम: विस्तारः अन्यर्तुषु
ग्रीष्मे
दृश्यमान इत्यर्थ: । तस्य हरै: अपहारकैः तद्वद्वर्धमानैः ।
रात्रीणां ह्रासः दिवसस्य वृद्धिश्च प्रत्यक्षं दृश्यते । अत एवमुक्तिः ।
किञ्च । ( इदमेवन ) अधिकम् सर्वोत्कृष्टं यथा तथा उल्लसन्ति
प्रकाशमानानि रविमहांसि सूर्यतेजांसि येषु तैः । सूर्यकिरणास्तदानी
मत्यन्तं दीप्तिमन्तो जगद्भासयन्तीत्येवं कथ्यते । तथाविधैः अहोभिः
दिनैः । कर्तृभिः । अभूयत अभावि अवृत्यत । भू सत्तायाम् । भावे
लङ् । ग्रीष्मे पाटलाः पुष्यन्ति । तेषां संसर्गेण वाता दिक्षु सौरभ
   
  
  
  
4
   
  
  
  
  
श्वन्दनानुलिप्ताभिः कान्ताकुचतटीभिर्गाढ़ परिष्वज्यमानश्चन्द्रोदयेन सुप्र
सन्नासु सुधामयीषु रात्रिषु विहरमाणस्तापं जहत्परं सुखमवापेति
परमार्थः ॥
ग्रीष्मदिवसा वर्ण्यन्ते
-
विकचपाटलगन्धिसमीरणं
स्सलिलकेलिपरायणयौवतैः ।
अजनि दैर्ध्यहरैरधिकोल्लस
द्रविमहोभिरहोभिरभूयत ॥
विकचेति ॥ पाटलाया: पुष्पाणि पाटलानि ।
.
दण् । 'पुष्पमूलेषु बहुल' मिति बहुलग्रहणान्न लुक् ।
विकसितानि पाटलानि पाटलपुष्पाणि
आमोद: स एषामस्तीति तथोक्ताः ।
11
200
16 11
बिल्वादित्वा
विकचानि
तथोक्तानि । तेषाम् गन्धः
सर्वधनादित्वादिनिः । तादृशः
' समीरमारुतमरुज्जगत्प्राण समी
जलक्रीडाः तासु
समीरणाः वायवः येषु तथोक्ताः ।
}
रणा
तैः । किञ्च । सलिलकेलय:
इत्यमरः ।
परायणानि आसक्तानि आतपतापेन सदा कुतूहलवन्ति यौवतानि युवति
समूहाः तरुणीजनः येषु तैः । भिक्षादित्वात् सामूहिकोऽण् । तैः ।
किञ्च । रजनिः रात्रि: तस्याः दैर्घ्यम् आयाम: विस्तारः अन्यर्तुषु
ग्रीष्मे
दृश्यमान इत्यर्थ: । तस्य हरै: अपहारकैः तद्वद्वर्धमानैः ।
रात्रीणां ह्रासः दिवसस्य वृद्धिश्च प्रत्यक्षं दृश्यते । अत एवमुक्तिः ।
किञ्च । ( इदमेवन ) अधिकम् सर्वोत्कृष्टं यथा तथा उल्लसन्ति
प्रकाशमानानि रविमहांसि सूर्यतेजांसि येषु तैः । सूर्यकिरणास्तदानी
मत्यन्तं दीप्तिमन्तो जगद्भासयन्तीत्येवं कथ्यते । तथाविधैः अहोभिः
दिनैः । कर्तृभिः । अभूयत अभावि अवृत्यत । भू सत्तायाम् । भावे
लङ् । ग्रीष्मे पाटलाः पुष्यन्ति । तेषां संसर्गेण वाता दिक्षु सौरभ
4