This page has not been fully proofread.

मधुराविजये
 

 
साधनानि ।
 
घर्मेऽश्रुणि तथा ज्येष्ठे ऊष्मा स्त्रियां त्विषि' इति वोपालितः ।
ऊष रुजायाम् – 'अन्येभ्य इति मनिक् । मकि बाहुलकाददन्तोऽपि
शोभन: आह्लादक: गन्ध परिमलः येषां सुगन्धिनः । 'गन्धस्येदुत्पूतिसु
सुरभिभ्यः' इति समासान्त इत् । ( तान्) सुगन्धातिशयवतः । तादृशान्
हिमान् शीतलान्। 'हिमं तुषारमलयोद्भवयोस्स्यान्नपुंसकम् । शीतले
वाच्यलिङ्ग'' इति मेदिनी । व्यजनानि तालवृत्तकानि वीजन
' ब्यजनं तालवृन्तक' मित्यमरः । तेषाम् अनिलान्
वायून् । जन्यजनकभावे षष्ठी । न्यून् । भृशम
परितप्यमानस्य शीतलसुगन्धवाय्वपेक्षा भवत्यस्मिन्नित्येवमुक्तिः । किञ्च ॥
कृता विहिता रचिता धृतेति यावत् । 'कृतं युगेऽलम स्याद्विहिते
हिसिते त्रिषु' इति मेदिनी । तादृशी चन्दनचचिका गन्धसारविले
पनं यैः तथोक्ताः । ' गन्धसारो मलयजो भद्रश्रीचन्दनोऽस्त्रियाम्
इत्यमरः । तथाविधाः । मृगीदृशः सुन्दरीः । अनेन स्तनधृत चन्दनानु
लेपाः स्त्रिय इत्युक्तं भवति ।
स्तनम् । शीतकाले भवेदुष्णमुष्णकाले च शीतल ' मिति तासां कुचा
कूपोदकं वटच्छाया ताम्बूलं तरुणी
 
0
 
"
 
एव तदानीं
 
298
 
J
 

 
शीतलास्सति चन्दनानुलेपे किमुतेत्यादरातिशयोऽत्र
कथ्यते । किञ्च । शशिमती: - शशी चन्द्रः सः आसु अस्तीति प्रशंसायां
प्रशस्तचन्द्राः दिवसतापापनोदनेन भृशमा ह्लादकश्चन्द्र इदानीं
भवतीति प्राशस्त्यमेतस्य । तादृशी: निशाः रात्रीः ।
सर्वत्राविवक्षितकरण विशेषत्वेन 'अकथितं चे' ति कर्मत्वम् ।
कर्म ।
 
मतुप् ।
 
अत्र
 

 
समुच्चये । तैः ताभिः ताभिश्वेत्यर्थः ।
 
नरपतेः राज्ञः ।
 
प्रियताम्
 
कर्मक: ।
 
प्रीतिम् । प्रधाने कर्मणि द्वितीया । ताम् । नयन् आपादयन् नयतिरयं द्वि
• कथितं तथा स्यान्नीकृष्वहाम्" इति द्विकर्मकेषु परिगणितत्वात्
"दुह्याच्पच्दण्डुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ।
तादृशंस्सन् । उदभूत् उदियाय अवातरत् समागच्छदित्यर्थः । ग्रीष्मै
दवसतापितो राजा सुगन्धिशीतलान् वायूनुद्वमद्भिर्व्यजनैवज्