This page has not been fully proofread.

51)
 
पञ्चम सर्गः
 
ज्ञायते । अत्र सूक्तिषु सुधारसत्वरूपणे
 
}
 
साम्यसंपादनेन चरितार्था
' सरस्वतीनूपुरशिञ्जितमञ्जुलै रित्युपमा रूपकेणाङ्गभावमनुभवन्ती
तेन साकं संकीर्यते । पाण्डित्यं नाम नायकगुणोऽत्र प्रस्तूयते । तल्ल
क्षणं तु – 'सर्वविद्याधिकत्वं यत्पाण्डित्यं तदुदाहृतम्' इति ॥
 
साहितीरसज्ञतामस्य पूर्वमुपवर्ण्य संगीतपाण्डित्यमप्यस्मिन् वर्ण
यन्ती ' गानपरममाहेश्वर ' इत्येतदीयबिरुदनामास्मिन्नर्थवत्तामापेति
कीर्तयति
 
-
 
66
 
तरलताङ्ग लिताडितवल्लकी
निरतताननिरन्तरितैस्स्वरैः ।
 
जगुरमुष्य जगत्प्रथितं यशो
 
गमक़भङ्गितरङ्गितमङ्गनाः ॥
 
298
 
11 12 1
 
"
 
"
 
तरलितेति ॥ अङ्गना: सुन्दर्य: स्त्रियः । अङ्गात्कल्याण
इति नः । तरलिताः चलिताः अङ्गलय: करशाखा: ताभिः ताडिता
वादिता वल्लकी वीणा । 'वीणा तु वल्लकी दिपञ्ची' इत्यमरः ।
तस्याः निरततानानि अविच्छिन्नानि तानानि अविश्रान्ततया प्रवृत्ताः
गानाङ्ग विशेषाः इत्यर्थः । कश्चन गानाङ्गविशेषस्तान ' मिति केशवः ।
भरतस्तु - ग्रामद्वयशुद्ध चतुर्दशमूलमूर्छनाभेदाः षाडवौडव मार्गसंयुक्ता
स्ताननामका बहुविधा भवन्तीत्याह । तैः । निरन्तरिताः निरवकाश
वन्तः कृताः अव्यवहिताः एतदुत्तरकाल एव भाविन इति यावत् ।
तैः। ( तथाविधैः ) स्वरैः षड्जा दिध्वनिभिः दारववीणोत्थितैस्सप्त
भिरित्यर्थः । वीणा च द्विविधा दारववीणा गात्रवीणा चेति ।
एवाहाम रसिंहः
 
त्यमी सप्त तन्त्रीकण्ठोत्थितास्स्वराः '
 
मन्यत्र
 
6
 
अत
 
'निषादर्षभगान्धारषड्जमध्य मधैवताः । पञ्चमश्चे
इति । स्वरलक्षणं त्वेवमुक्त
 
श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वतो रञ्जयति
 
,