This page has not been fully proofread.

मधुराविजये
 
दुपधाहृस्वः । तदानीं चामरधारिणीकङ्कणाराव एव भृशं श्रूयते नतु
मागधानां स्तुतिपठनमितिवर्णना कङ्कणध्वनेराधिक्यमवगमयन्ती गीतस्य
तालमिव स्तुतिपाठानां तेषां तालभावमस्य ध्वनयति ॥
 
कम्पराजस्य विद्वद्गोळी रसिकतां प्रस्तौति-
चतुरचङ्क्रमचा रुसरस्वती
 
चरणनूपुर शिञ्जितमञ्जुलैः ।
भृशमरज्यत कम्पमहीपति
स्सदसि सत्कविसूक्तिसुधारसैः ॥
 
292
 
11 11
 
चतुरेति ॥ चतुरम् निपुणम् यथा तथा ।
 
चङ्कङ्क्रमाः पुनः
 
तत्र
 
पुनः पादविन्यासा: सविलासनर्तनमिति यावत् । तैः चारू सुन्दरी
दर्शनीयौ सरस्वत्याः भाषादेव्याः चरणौ अबी तयोः नूपुरे
धृते पादाङ्गदे । 'पादाङ्गदे तुलाकोटिर्मञ्जरी नूपुरोऽस्त्रियाम्' इत्
मरः । तयोः शिञ्जितम् ध्वनिः । 'अथ मर्मरः । स्वनिते वस्त्र
पर्णानां भूषणानां तु शिञ्जितम्' इत्यमरः । तद्वत् मञ्जुलै: मनो
 
हरैः श्राव्यैः । सत्कवयः महाकवयः ।
 
'सन्मह' दिति
 
समासः
 
तेषाम् सूक्तयः शोभना वाचः रसमय्यो गिरः ता एव सुधारा
विद्वद्गोष्ठीषु । जातावेकवचनम् । भृशम् गाढम् अरज्यत आमोदत
अमृतद्रवाः अमृतप्रवाहा इति यावत् । तः करणभूतैः । सदसि सभासु
रञ्जेर्लंङ् । नलोपश्च सुधाप्रवाहनिमग्न इव स महान्तमानन्दम
भूवेत्यर्थः । " विद्वानेव विजानाति विद्वज्जन परिश्रम
 
विद्वत्प्रभुत्वादस्येति भावः ।
 
मिति न्यायेन
 
प्रभुममुमानन्दयन् विद्वत्प्रवरा महाकवयः । सोऽपि साहिती रसिकतया
प्रसादगुणभरितैर्मृदुमधुरस्ववाग्वैभवैविद्व
परं पारवश्यमवाप्य यथोचितं तान् संभावयामासेति तात्पर्यार्थि: ।
एतेन ' ( संगीत ) साहित्यार्णव' इति बिरुदमस्य सर्वथार्थवदिति
 
"