This page has not been fully proofread.

मधुराविजये
 
देशनामस्वित्थमेवेति
 
मगधेति ॥ अनुवासरम् प्रतिदिनम् । वीप्सायाम् यथार्थेऽव्ययी
भावः । अवसरः राजसेवासमय: तस्य आप्तिः लब्धि: प्राप्तिः तस्याम्
पराः आसक्ताः तदेकायत्तचित्ता इत्यर्थः । तैः सेवायास्समुचितं कालं
प्रतीक्षमाणैरेव कालं यद्भिरित्यर्थः । मगधानां राजा मागधः । 'जन
पदशब्दा' दित्यञ् । मालवः मालवानां राजा । अञ् । अत्र 'सेवुण
... गौड' इति परिष्कर्तृभिस्संस्कृतः पाठः ।
नैवाग्रहः कर्तव्य इति मातृकापाठ एवादृतः । विद्यानाधस्तु स्वप्रताप
रुद्रीये - ' काम्बोजाः क्षतकुम्भिनीपरिचयाः प्राप्तव्रणास्सेवणाः । गौडाः
पीडितविग्रहाः' इति " सेवणा: " "गौडा: " इति शब्दद्वय मनुप्रास
जुष्टं निर्धारकतया प्रायुङ ङ्क्त ।
व्यम् । डलयोरैक्यात् 'गौल' शब्दोऽपि साधीयान् । सिंहल: सिंह
अत एवमेव तद्देशनामभ्यां भवित
लानां राजा । द्रमिड: द्रविडानां राजा । द्रमिडद्रविडशब्दावुभावपि
साधू । 'द्रामिडो द्रमिडश्चापि द्रविडो द्राविडस्तथा' इति श्रीहर्षः ।
 
केरल: केरलानां राजा ।
 
गौल: गौडानां राजा ।
 
अत्र सर्वत्र
 
'कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम्' इत्यत्रो लुक् । एते मुखम्
आदिः येषां तथोक्तैः । अन्यैरपि तादृशः सर्वैन पैरिति यावत् । तैः ।
नृपः नरपतिभिः । कर्तृभिः । प्रभोः स्वामिनः कम्पनस्य । प्रतिहार
भुवः (राज) द्वारभूमयः । कर्म । 'उपसर्गस्य घ' जीति पाक्षिको
दीर्घाभावः । ताः । रुरुधिरे आव्रियन्त निरवकाशाः कृताः । रुधिर्
राजद्वाराणि सर्वाणि सेवावसरप्रतीक्षि
 
अवरणे - कर्मणि लिट् ।
 
290
 
भिर्नरपतिभिस्समावृतानि भूत्वा सिकतारेणुपतनस्यापि नैवावका
 
ददिरे इति राजायं विश्वम्भराधिपत्येन श्लाघ्यते ॥
 
मागधस्तुत्यादिराजलाञ्छनानि प्रकथ्यन्ते
 
परिसरद्वयचामरधारिणी
 
कनककङ्कणरिङ्खणनिस्वनः ।
 
-