This page has not been fully proofread.

पञ्चमसर्गः
 
भागधेयरूपाणि । स्वार्थे मयट् । अक्षराणि वर्णा: लिप्याकारेण धृत
मूर्तीनि भागधेयानीति यावत् । तादृशानि तानि येषु तथोक्तानि ।
अदृष्टपरिणामिमहैश्वर्यादिभोगजनकाक्षरविन्यासवन्तीति भावः । तथा
विधैरिवेत्युत्प्रेक्षा । अज़नि अभावि। जनी प्रादुर्भावे लुङ् । 'दीप
जनबु ' धेति पक्षे चिण् । 'चिणो लु' गिति तस्य लुक् । स्वशत्रू
नपि शरणागतान् तद्राज्यदानादिना परमनुगृह्णन् पूर्वं ब्रह्मणा यल्लि
खितमभूदृष्टहीना एते भवन्त्विति तां लिपि परिमृज्य पुनरन्यथा
समुल्लिख्य तत्कृतस्वसेवायाः फलतया तानदृष्टभाज: कुर्वन् स्वलि
खितलिपेरर्थवत्तां सम्पादयति क़म्पराज एतेषु राजस्वित्युत्प्रेक्षार्थः ।
ब्रह्माणमप्यतिशेतेऽयं स्वमहिमत इत्यतः कारणजन्मायं रामादिवदिति
वस्तु ध्वन्यते । श्रीहर्षस्तावन्नलवर्णनावसरे "अयं दरिद्रो भवितेति
वैधसीं लिपि ललाटेऽथिजनस्य जाग्रतीम् । मृषा न चक्रेऽल्पितकल्प
पादप : प्रणीय दारिद्रयदरिद्रतां नलः इत्युक्तवान् । अत्र नलोऽयं
ब्रह्मलिखितस्यार्थवत्तां यथाकथमपि सम्पादयितुमेव प्रभवति । नान्यथा
कर्तुम् । अयं तु कम्पराजोऽपरब्रह्मेवान्यथा कृत्वा स्वलिखितं फलय
तीति नलाद्विशिष्ट: प्राभवातिशयेनेति विशेषः । शात्रवास्सर्वेऽस्मिन्
वैरफलमनुपलभमाना एतत्पराक्रमभीता गतव्रीडास्तं नित्यं संसेवन्ते ।
अयमपि तेषु वैरं विस्मृत्य कृपया मित्राणीव ताननुगृह्णाति भाग्य
भोग्यैरिति राज्ञोऽस्य शरणागतत्राणपरायणत्वं प्रकथ्यते ।
अत्र वैरि
फालफलकेषु भाग्यमयाक्षरवत्त्वं संभाव्यत इति धर्मस्वरूपम् ॥
 
महाभाग्यवत्त्वमस्मिन्नुपश्लोकयति
 
"
 
-
 
" विश्वम्भराधिपत्यं यत्तन्महाभाग्यमुच्यत" इत्येतल्लक्षणलक्षितं
 
L
 
मगधमालव सेमणसिंहल
द्रमिलकेरलगौलमुखैर्नृ पैः ।
अवसराप्तिपरैरनुवासरं
रुरुधिरे प्रतिहारभुवः प्रभोः ॥
 
289
 
॥9॥