This page has not been fully proofread.

288
 
वर्ण्य ते
 
68
 
मधुराविजये
 
धर्मेंक़ायत्तचित्तत्वं धार्मिकत्वमुदाहृतमिति यदुक्तं तदस्मिन्
 
अहरहनु पतेः पदपीठिका
तटसमुल्लिखितैरलिकस्थलैः ।
पुनरिवार्पित भाग्यमयाक्षरै
रजनि वैरमुचामवनीभुजाम् ॥
 
118 11
 
(
 
अहरिति ॥ अहः अहः दिने दिने 'नित्यवीप्सयो ' रिति
वीप्सायां द्वित्वम् । नृपतेः राज्ञः । पदपीठिका राज्ञां पादविन्यासार्थे
निक्षिप्तम् उपपीठम् उपसिंहासनमित्यर्थः । अतएव मृणालीत्यादाविव
विवक्षापचये पीठशब्दस्य स्त्रीलिङ्गता ।
नाथस्य पादपीठीमनारत मिति प्रतापरुद्रीयपद्यव्याख्यावसरे कुमार
अतएव पत्युः काकति
स्वामिसोमपीथिना " पादपीठी" मिति । अल्पं पीठम् पीठी गौरा
दित्वात् ङीष् । अतएवोक्तममरकोशे – ' स्त्री स्यात्काचिन्मृणाला दि

विवक्षापचये यदी ' ति । बाहुल्यप्रतीतिः प्रयोजनमित्याह ।
• पीठमासन' मित्यमरः । ' विष्टर: पीठमस्त्रियाम् ' इति त्रिकाण्ड
शेषः ।
तथाप्यपचयत्वाविवक्षायां तथेति तत्तात्पर्य मत्रगन्तव्यम् ।
मृणाला दिरित्यत्रादिशब्देन पीठशब्दोऽपि ग्राह्य इति स्पष्टं
व्याचख्यौ
 
-
 
" यद्यपि
 
,
 
पीठिकेति विग्रहः ।
 
लिङ्गाभट्टीयकार: । पीठचेव पीठिका । स्वार्थ कः । ह्रस्व: । पदस्य
'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः ।
पादतच्चियो स्थानत्राणयोरङ्कवस्तुनोः' इति विश्वः । तस्याः तटम्
उन्नतप्रदेशः तस्मिन् समुल्लिखितैः संघट्टनेन तनूकृतैः लिखितैरिति च
ग़म्यते । वैरं मुमुचुरिति क्विप् । वैरमुचाम् त्यक्तवैराणाम्
विहाय कृतस्नेहानाम् शरणागतानामिति यावत् । अवनीभुजाम् शत्रु
•राजानाम् अलिकस्थलै फालभागे: । कर्तृभिः । पुनः भूयः नूतनतये
त्यर्थः। अर्पितानि न्यस्तानि लिखितानीति
 

 
वैरं
 
यावत् ।
 
भाग्यमयानि