This page has not been fully proofread.

282
 
मधुराविजये
 
तेषु सुष्ठु गुणं सम्पादयन्नित्यर्थ: । अतएव प्रथिताः प्रसिद्धिं गताः
 
इत्यमरः ।
 
समाजितयशोवत्य इत्यर्थः । तादृश्यः । शक्तयः प्रभुमन्त्र
यस्मिन् तथोक्तः । ' शक्तयस्तित्र प्रभावोत्साहमन्त्रजा:
कोशदण्डबलम् प्रभुशक्ति: । विक्रमबलमुत्साहः पञ्चाङ्गमन्त्री मन्त्र
शक्तिरित्येषां स्वरूपसंक्षेप: । " षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनम्
इति माघ । संपादित राज्यबल इति भावः । राज्यं च सप्तप्रकृत्यङ्गम्
" स्वामी जनपदोऽमात्यः कोशो दुर्गबलं सुहृत् । राज्यं सप्तप्रकृत्यङ्गं
नीतिज्ञास्संत्रचक्षते " इति । अतएव अत्राप्तः
धित इति यावत् । तादृक् फलानाम् तत्तत्कार्यसिद्धीनाम्
उत्पत्तिः येन तथोक्तः । संसाधितसर्वार्थसंसिद्धिस्सन्नित्यर्थः ।
 
प्राप्तः सम्पादितः संसा
 
उदय
 
अतएव
 
नवाम् नूतनाम् अपूर्वाम् यदा कदापि न दृष्टपूर्वाम् नापि श्रुतपूर्वा
मित्यर्थः । लोके नीतावर्थसिद्धिवैपरीत्यं सर्वत्र यदा कदापि दृष्टपू
मत्र तु न तथेतीयमपूर्वा नीतिरिति भावः । तादृशीम् नयसम्पदम्
नीतिसमृद्धिम् आत्माभिवृद्धिपरज्यानिलक्षणाम् " आत्मोदयः परज्यान
 
द्वेयं नीतिरितीयती
 
इति माघः
 
• सानन्दमित्यर्थः । अनुबभूव अन्वभूत् संप्राप्तवान् । नीति
निरपायम् निराबाधम्
 
अनुपूर्वात्
 
इत्यस्माल्लङ । 'भुजोऽनवने'
 
फलसमृद्धि स्वहस्तगतामकरोदित्यर्थः ।
वहारयोः '
द्युपायप्रयोगचतुरो बुद्धिमान् स राजा परेषु षड्गुणान्
मुरयुज्य स्त्रशक्त्युनचथं कुर्वन् सर्वार्थसिद्धि स्वहस्तगतां कृत्वा फल
सिद्धे: पाक्षिकतां त्याजयन्त्रिरुपममात्मोदयं तदुद्भतमानन्दातिशयं च
 
निष्प्रतिबन्धमनुबभूवेति तात्पर्यार्थः ॥
 
"
 

 
}
 
भुजपालनाभ्य
इत्यात्मनेपदम् । सामा
 
यथोचित
 
अस्य राजनीतिचातुरीमेव प्रकथयति-
असुहृदां सुहृदामिव मण्डले
ध्वजनि तेन न किञ्चिदलक्षितम् ।
 
6