This page has not been fully proofread.

49)
 
चतुर्थसर्गः
इति
 
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्र साहितीवैदुष्य
 
'साहित्यालङ्कार' 'विद्वत्कवीशान '
 
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
'काव्यकलानिधि' 'महीनूरमहाराजास्थानमहाविद्वत्कवि '
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्य व्याख्यया समलङ्कृतायाम्
 
श्रीगङ्गादेव्याः कृतौ मधुराविजये महाकाव्ये
काञ्चीपुरविजयवर्णनं नाम
 
चतुर्थ सर्गः
 
6
 
277