This page has not been fully proofread.

चतुर्थ सर्गः
 
तादृक् कम्पनृपेश्वरः
बुक्कराजस्य । जन
 
अन्यथा
 
लक्ष्मीवान् कृतजयलक्ष्मीस्वयंवर इत्यर्थः ।
कम्पराट् । कर्ता । जनयितुः जनकस्य पितुः
यतीति जनेर्ण्यन्तात्तृच् । 'जनिवध्योचे ' ति न वृद्धिः । ( तस्य )
शासनम् आज्ञाम् स्वपित्राज्ञाम् काञ्चीपुरविषयिणीमित्यर्थः ।
तदुपदिष्टस्य प्रधानयानस्य मधुराविजयस्येदानीमनिष्पत्तेरेतदसङ्गति
स्पष्टैव । संप्राप्तवान् कृतवान् । तदुपरि काञ्चयाम् तदाख्यायां नग
र्याम् न्यस्ता निक्षिप्ता जयप्रशस्ति : स्वविजयप्रशंसनम् । शासनद्वारेति
भावः ! सा येन तथोक्तः काञ्चीं जित्वा स्वविजयख्यापनाय तन्नगर्यां
निखातजयस्तम्भस्सन्नित्यर्थ: । विजयानन्तरं जयस्तम्भैस्स्वविजयख्यान
मेतद्राज्ञां संप्रदायसिद्धस्समुदाचार इति प्रतिभाति । अतएव रघौ
कालिदासः – ' वङ्गानुत्खाय तरसा नेता नौ साधनोधतान् । निचखान
जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ " इत्याह । किश्व । नीत्या नयेन
गुरूपदेशशास्त्रपठनादिभिस्समुपलब्धेन समुचितसामाद्युपायप्रयोगचातुर्येणे
त्यर्थः । तेन करणेन । नित्यनिरत्ययाद्धिः - नित्यम् सदा सर्वस्मिन्
काले प्रतिक्षणमित्यर्थ: । निरत्यया निरपाया ऋद्धिः वृद्धिः स्वाभ्यु
दय यस्य तथोक्तः । स्वनीतिप्रयोगचातुर्येण सर्वाणि मित्त्राणि कृत्वा
सम्पादितस्वाभ्युदयस्सन्नित्यर्थः । ऋधु वृद्धौ – क्तिन् ( ऋद्धिः ) । मिथः
अन्योन्यम् संकीर्णाः संकलिताः संपृक्ता: परस्परं साङ्कर्यभाज इत्यर्थः ।
तादृशा न भवन्तीति अमिथस्संकीर्णा: ( विजातीयेन परधर्मेणासंकीर्य )
स्वरूपेण पृथक्पृथगवस्थिता इत्यर्थः । तादृशः वर्णाः ब्राह्मणादि
जातयः आश्रमाः गार्हस्थ्यादयः यस्मिन् कर्मणि तथा । वर्णसांकर्यम्
आश्रमधर्मसांकर्यं च यथा न भवति तथेत्यर्थः । वर्णास्स्युर्ब्राह्मणा
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये । आश्रमोऽस्त्री
इत्यमरः । तुण्डीरभूमण्डलम् तुण्डीराख्यं भूवृत्तम् । काञ्चीपुरमिति
 
,
 
दयः (
 
यावत् । तथा च मार्कण्डीयपुराणम्
 
- ' यावत्तुण्डीरभूवृत्तं तावत्काञ्ची
तलंस्मृत म्' इति । ( तत् कर्म । ) अशिषत् अन्वशासत् पर्यपाल
 
6
 
275
 
"