This page has not been fully proofread.

²)
 
5
 
तुरुष्कराजचम्पराजयुद्धवर्णने प्रधानतया वीरस्य समुपकारिके संवृत्ते ।
चम्पराज़वधेन काञ्चीविजय साधनोत्तरकालं तद्राज्यपरिपालनावसरे
नायक़स्य भोगानुभूतेस्समुचिततया शृङ्गारो वर्णितः । वीरस्य लोकाति
शायिनायकोऽवश्यंभावीति नायकेऽस्मिन् लोक़ोत्तरतां साधयितुं पति
देवतेयं कानिचिद्वर्णनानि कांश्चित्कथासंनिवेशांश्च संघटयामास । गर्भ
वत्या देवाय्या दौहृदवर्णना, रामादेरिव कुम्भसंभवेन दिव्यास्त्र
प्रदानं मधुराधिदेवतामुखेन शत्रुवधाय, नायकस्य तत्र तत्र विष्णो
मूर्त्यन्तरात्मकत्वप्रकथनमित्यादयो बोधयन्ति लोक़ातिशायिमहामहिमत्वं
नायके । ( नायकलक्षणानि च समृद्धतया वर्णितान्यस्मिन्नायके -
धुरीणतादीनाम् स. 6
श्लो· प्रभृतयः । औज्ज्वल्यस्य 5 स. 71 श्लो.
 
5
 
2
 

 
स• 7, 31 श्लो. प्रभृतयः । उदारतायाः 2 18 श्लो, प्रभृतयः ।
महामहिमत्वस्य – 2 स. 29 श्लो० प्रभृतयः । महाभाग्यतायाः: - 8 स० 80 श्लो
7, 8, 9 श्लो. प्रभृतयः । तेजस्वितायाः 8 स. 8 श्लो. 9 स. 19 श्लो.
प्रभृतयः । नायकस्य जननसमये विजयसमये च रामादीनां महा
पुरुषाणामिव समुपवर्णिता देवतादीनां हर्षसूचकाः पुष्पवृष्ट्यादयः,
कारणान्तरजन्मा महापुरुषोऽयमिति प्रकथितुं प्रवृत्तानि सामुद्रिकलक्ष
णानि भूयांसि, वायोरपि भीतिप्रदोऽयमिति, वसन्तादयोऽप्यस्य दया
मभिलषन्तीति, कल्पद्रुमादयोऽपि दानवीरममुमाश्रित्य स्वप्रतिष्ठां
रक्षितुं प्रायतन्तेति, कुम्भसंभवो महापुरुषममुं निश्चित्य रावणवधाय
रामस्येवास्य दिव्यास्त्राणि प्रादान्मधुरापुराधिदेवतामुखेनेत्येवंवर्णिता वर्णना
स्संघटितास्संघटनाच नायकोत्कर्षाधायका धीरोदात्तममुमकुर्वन् ।
वीरश्वैतदालम्बनेन परां समुज्ज्वलतां प्रापत् । रसस्यालम्बनं सुसंघ
टितमित्थमनया । वीररसस्य स्थायी चोत्साहस्स परिपोष्यते समुचित
तया - 4 स 84, 29 श्लो. 9 स. 16 श्लो. प्रभृतयः । द्वितीय कथा
ङ्गतया प्रवृत्ता देवायिवर्णना रसाङ्गतया पर्यवसिता स्थायिनं परि
पोषयति । रौद्रानुभावा रक्ताक्षप्रस्वेदादयस्तत्र तत्र प्रसक्ता अपि
 
स.
 
9
 
-
 
-