This page has not been fully proofread.

2) (1
 
264
 
मधुराविजये
 
कान्तयः तैः ज्वलितम् प्रकाशितम् । उर्वी च नभश्च उर्वीनभसी ।
तयोः स्थलम् प्रदेश: भूस्थलम् नभस्थलं च । तत् यस्मिन् तथोक्तम् ।
तादृशं सदित्यर्थः । भूमौ स्थिता कम्पराज़सेना पर्वतोपरि स्थिता
द्रविडराजसेना च परस्परं स्वोपरि प्रयुज्यमानैरस्त्रजालैः प्रदीव्य
मानैः प्रज्वलयामासतुर्भूम्याकाशाविति तयोर्भीषणसंग्रामोऽत्र प्रस्तूयते ॥
 
भ्रश्यत्तालफ़लाकारैः प्राकाराद्वाणपातितैः ।
रणश्रीकन्दुक भ्रान्ति विदधे वीरमूर्धभिः ॥ ॥ 71॥
 
-44849
 
भ्रश्यदिति ॥ भ्रश्यन्ति गलन्ति भूमौ पतन्ति तालानाम् तदाख्य
द्रुमाणाम् फलानि तथोक्तानि । तद्वत् आकार: आकृति रूपम्
येषां तैः तालफलानीव वर्तुलैः स्थूलैश्चेत्यर्थः । तादृशैः । प्राकारात्
सालात् द्रविडवीराणामाश्रयभूतादित्यर्थः । बाणैः कर्णाटवीरप्रयुक्तं
रित्यर्थः। पातितैः भ्रंशितैः । वीराणाम् प्रतियोवानाम् मूर्धाभिः शीर्षः ।
कर्तृभिः । रणश्रियः युद्धलक्ष्म्याः युद्धभूमौ क्रीडन्त्या इत्यर्थः ।
( तस्याः ) कन्दुका वीटा: गेन्दुका: । 'गेन्दुक कन्दुकः इत्यमरः ।
क्रीडार्थं विक्षिप्ता इति भावः । त इति भ्रान्तिः भ्रमः ।
विदधे अकारि । तादृशीं बुद्धि पश्यतां जनानां जनयामासुरित्यर्थः ।
अत्र क्रीडमानाया- युद्धलक्ष्म्याः क्रीडासा धनी भूतकन्दुक भ्रान्तिर्भूयस्सादृश्य
हेतुकेति भ्रान्तिमानलङ्कारः । स च
मया साम्यसंपादनसाधिकया संकीर्यते ॥
तालफलानुकारिभिरित्युप
 

 
कर्म ।
 
(
 
अग्रे निपेतुन पते ग्रवाणो यन्त्रविच्युताः ।
दुर्गेणातरदानार्थं दूतास्सं प्रेषिता इव ॥
 
,
 
11 72 11
 
अग्र इति ॥ दुर्गेण पर्वतरूपेण गिरिदुर्गेणेत्यर्थः । पराजित
वता सामन्तराजेनेति गम्यते । तेन कर्त्रा । आतरः तरपण्यम् तत्सा
दृश्याल्लक्षणया सामन्त राजभिस्स्वप्र ओस्संतोषार्थे दीयमानं द्रव्यादि ।