This page has not been fully proofread.

मधुराविजये
 
तैः
 
स्वशीघ्रगमनस्य प्रतिबन्धकत्वात्परित्यक्तुम् ।
भयपारवश्यात्स्वहस्तेषु धृत्वापीत्यर्थः । चर्म
फलकोऽस्त्री फलं चर्म' इत्यमरः
निर्मिताः विरचिताः प्लवा: उडुपानि ( नद्यादि) तरणसाधनानि यै:
तथाभूतास्सन्तः । मृगाणां तृष्णा अस्त्यस्यामिति मृगतृष्णा मरीचिका
आकाशे जलवद् दृश्यमानो रश्मिसमूहः । 'मृगतृष्णा मरीचिका' इत्य
मरः । ता एव तरङ्गिणी: नदी: मिथ्याभूतान् प्रवाहान् स्वभावना
बलेन संसृष्टानित्यर्थः । ताः कर्म । मृषा वितथमेव । अतरन् अत्य
क्रामन् अलङ्घयन् । चर्मफलकानुडुपान् कृत्वा तरणक्रियामाचरन्तोऽपि तत्र
कर्मभूतानाम् नदीनां स्वभावनापरिकल्पितत्वेन वस्तुतोऽसत्त्वात्तत्तरण
मपि मिथ्यैव समभवदिति भावः । शात्रवभयाक्रान्त चित्तवृत्तयस्ते गन्तब्ये
ऽध्वनि स्वमार्गप्रतिरोधान् तदधिगमोपायांश्च निरन्तरं भावयन्तस्तद्भावना
बलेन स्वनिर्मितप्लवैस्ता नदीर्वा तदीयतरणानुभूति वा मिथ्यैवापुः, भाव
नया कि वा न संभाव्यत इति तात्पर्यार्थः । अत्र नदीभ्रान्त्या मृगतृष्णा
समुत्तरणं, सन्निहितेष्वपि चर्मफलकेषु स्वोह्यमानेषु विस्मरणमित्यादि तेषां
केवल भयपराधीन मनस्कतामवगमय्य भयानकस्थायिनो भयस्य परिपोष
(ण) पराकाष्ठां नयत् कम्पराजभटालम्बिवीरं तदुत्साहपरिपुष्टिकरणेन
सामाजिकास्वाद्यतां प्रापय्य रसतां प्रापयदिति वेदितव्यम् । अत्र चर्मफल
कादिषु प्लवत्वादिरूपणाद्रूपकमलङ्कारः । तेन च भ्रान्तिमान् व्यज्यत
इत्यलङ्कारेणालङ्कारध्वनिः ॥
 
260.
 
विक्षेप्तुम् विकरितुम्
विस्मृतैः अचिन्तितः
फलकैः चर्ममयखेटकैः ।
 
"
 
छायामेवात्मनः केचि द्धावन्तो भीतिभाविताः ।
 
अरातिशङ्कया कष्टं दष्टाङ्गुलि ववन्दिरे ॥ 66 11
 
छायामिति ॥ केचित् इतरे कतिचन भटाः । भीतिभाविताः
भाविता प्राप्ता भीतिः भयम् यैरिति विग्रहः । शत्रुभ्यः प्राप्त
प्राणभया इत्यर्थ: । आहिताग्न्यादित्वाक्तान्तस्य परनिपातः । तादृशा