This page has not been fully proofread.

""
 
तूर्यरवोऽभवन्मदकलः कलहंसकुलध्वनिः इति । श्रुतिपथमधुराणि
सारसानामनुनदि ... कुलध्वनिः" इत्येतदेव स्वप्रौढोक्त्या मधुर मधुरं पाद
द्वयं घटयामास कवयित्री । इत्थं कवीनामितरेषामप्यनुकरणप्रायाणि
प्रायशास्तत्र तत्रोदाहृत्य विशदीकृतानि मद्वयाख्यामित्यलमतिविस्तरेण ।
काव्यपद्यानीमानि यथातथमनुकुर्वन्तः कवयोऽनेके काव्यानि निर्ममुः ।
तद्विवरणं निरूपितं मदीयान्त्रव्याख्याभूमिकायाम् । उदात्तकविरियं
सर्वज्ञाऽहं समभवं गुरुकृपाकटाक्षवीअणेनेति वदति स्वकाव्यमुखेन ।
प्रदर्शयति च तद्याथातथ्यमेतत्काव्यराजे । अस्या धर्मशास्त्रपरि
 
ज्ञानस्य 2
 
-
 
24 श्लो. 5
 
विज्ञानस्य 7
 
स. 25 श्लो, 7 स. 16 श्लो.
 
स. 14 श्लो. प्रभृतयः । पुराण
प्रभृतयः । वेदान्त
5 स. 33,63
33, 63 श्लो.
 
-
 
मन्त्रशास्त्र रहस्यपरिज्ञानस्य – 1 स. 2,60 श्लो.
प्रभृतयः । कामन्दकादिनीतिशास्त्रज्ञतायाः- 4 स. 19 श्लो. 5 स. 3 श्लो
प्रभृतयः । कलाशास्त्र प्रवेशस्य
 
8
 
-
 
– 5 स. 53 श्लो. स. 60 श्लो. वैज्ञा
निक विज्ञानस्य- 7 स. 46 श्लो. 1 स. 18 श्लो. प्रभृतयः । अश्वशास्त्र वैद्य
शास्त्रपरिज्ञातृत्वस्य
3 स. 30 श्लो० ० स०
9 स. 37 श्लो· प्रभृतयः । संगीतं
शास्त्र वैदुष्यस्य - 5 स. 12, 13 श्लो. प्रभृतयः । वराहसंहितासामुद्रि
स. 41 श्लो. 3 स. 28, 30. श्लो प्रभृतयः । शस्त्रास्त्र
स. 79 80 श्लो. प्रभृतयः । लोकज्ञताया: -
 
-
 
कादिपरिज्ञानत्य 5
विद्यापाण्डित्यस्य 4
 
7 स. 26, 29 श्लो. प्रभृतयः । कविसमयज्ञताया:- 5 स. 26 श्लो. 6 स. 4
श्लो, 3 स 8 श्लो. प्रभृतयो निदर्शन मिति दिङ्मानमुदाहृतम् ।
6
 
रससंविधानम्
 
मधुराविजयमिदं शिशुपालवधमिव वर्णनामयं वीररसप्रधानं
महाकाव्यम् । अत्र च नायकश्श्रीमहाविष्ण्वंशसंभूतो महापुरुषः कारण
जन्मा । उद्दिष्टप्रयोजने च दुष्टशिक्षणं लोकोद्धरणमिति द्वे । अङ्गि
रसस्त्वत्र वीरः । तस्य शृङ्गारादयोऽन्ये रसा अङ्गतया संघटिताः ।
 
-
 
8
 
स.
 
-
 
}}