This page has not been fully proofread.

716
 
248
 
मधुराविजये
 
Sat
 

 
त्यर्थः । महत् बलम् यस्य महाबलः सत्त्वसंपन्नः । युद्धेषु वायुरिवं
महावेगवान् शात्रवप्रभञ्जनश्चेति गम्यते । सः कम्पराजः ।

तम्मिन् नगरे । कांश्चित् दिवसान् कतिंचन दिनानि अतिवाह्य
अतिक्रमय्य यापयित्वा शत्रुच्छिद्रान्वेषणादिना गतेषु केषुचिद्दिवसेष्वि
त्यर्थः । अतिपूर्वाद्वहेर्ण्यन्तात् क्त्वो ल्यप् । चम्पम् तन्नामानम् आटविक
द्रविडराजम् । अभिषेणयितुम् सेनया साकमभियातुम् ।
त्वभियाने स्यादभिषेणयतीति च ' इति भट्टमल्लः । उपक्रमत प्रारभत ।
कम्पराजश्चम्पराजमभियोद्धुं कृतसन्नाहः काञ्चीमभिप्रतस्थे इति पिण्डी
कृतोऽर्थः ॥
 
• सेनया
 
सेनाया' काञ्चीपुरसमीपगमनं प्रब्रूते
 
-
 
प्रसृतैस्तच्चमूधूलि स्तोमैः क्षीरतरङ्गिणी ।
कीर्त्या चम्पक्षितीन्द्रस्य साकं कलुषतामगात् ॥ ॥ 49 ॥
 
.
 
प्रसृतैरिति ॥ क्षीरतरङ्गिणी क्षीरनदी 'पालेरु' इति भाषायां
प्रसिद्धा काञ्चीपुर्याः क्रोशपरिमिते देशे तदुत्तरपार्श्वस्था काचिन्नदी ।
तथाचोक्तं मार्कण्डीयपुराणे - " तस्मात्क्षीराह्वया श्रेष्ठा नदीनां
ज्ञानदायिनी । तन्नद्याश्रोत्तरे पार्श्वे पादयोजनमावतः । काञ्चीक्षेत्रं तप
स्थानं प्रागुक्तं तत्र वर्तते " इति । ( सा कर्त्री) प्रसृतैः नितरां
व्याप्तैः । तस्य कम्पराजस्य चमूनाम् सैन्यानाम् बलिस्तोमै
 
"
 
रजो
 
राशिभिः सेनोत्थितैः रजोऽतिशयै रित्यर्थः ।
 
(
 
चमूस्सेनाविशेषे च सेना
 
मात्रे च योषित
 
चम्पराजस्य
 
"
 
इति मेदिनी । चम्पक्षितीन्द्रस्य

 
कीर्त्या साकम् यशसा समम् ।
 
' सार्धं तु साकं सत्रा समं स
 
इत्यमरः । कलुषताम् पङ्किलताम् कलङ्कवत्तां च अगात् अवाप ।
यदा कदापि यैः कैश्चिदप्य संभावितपरकृतदेण्डयात्रावतो लोकभी करस्य
महावीरस्य चम्पप्रभोपरि दण्डयात्रा नाम नवः परीभावावतार