This page has not been fully proofread.

मधुराविजये
 
भावी भविष्यत् अचिर
 
पांस्विति ॥ रविः सूर्यः । कर्ता ।
कालादेव संभविष्यत् युद्धम् संग्रामः तत्र अमरीभूताः देवीभूताः
देवभावं प्राप्ताः । शत्रूणामपराङ्मुखा भूत्वा युद्धेषु विक्रम्य मृता
इत्यर्थः । तथाविधानां स्वर्ग स्थिते शास्त्रदृष्टत्वादिति भावः । तादृशाः
वीराः शूराः तेषाम् उद्दलनम् भेदनम् । कर्तरि षष्ठी । तत्कृतात्म
विदलनमित्यर्थः । तेन । कारणभूतेन । हेतौ तृतीया । शङ्कितः संजातभयः
स इवेति गम्योत्प्रेक्षा । अत्र स्मर्यंते - " द्वाविमौ पुरुषौ लोके सूर्यमण्डल
भेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः " इति ।
पांसो: परागस्य । कर्तरि षष्ठी । स्थगनम् आच्छादनम् परागकृत
संछादनमिति यावत् । तदेव लक्षम् व्याज: । वस्तुतो न तथेति
भावः । • लक्षं व्याजशरव्ययोस्संख्यायामपि इति हैम: ।
तेन ।
क्वचित् यत्र कुत्रचित् । केनाऽपि कथमपि ज्ञातुमशक्यस्य प्रदेशान्त
रस्येत्यर्थः । पलायत परायत अधावत् । लोकस्य पश्यत एवान्तर्हि
तत्वाादेवमुच्यते । अनेन महता जवेन राशीभूय मुहूर्तकाल एव सूर्य
मदृश्यतां नीतः पराग इति गम्यते । तेन च सेनावेगो निरुपम इति
तत्सेना च गणयितुमशक्या संख्ययेति व्यज्यते ।
पूर्वादयतेर्लङ् । ' उपसर्ग़स्यायता ' विति रेफस्य लः । अत्र च पांसु
परा' इत्युपसर्ग
स्थगनं न पांसुस्थगनम् पलायनमेवेति लक्षशब्देन निह्न तेः कैतवापह्नुतिः ।
पलायने च वीरकृतस्वमण्डलभेदनभीतिर्हेतुतया संभाव्यत इति द्वयो
रेतयोस्सापेक्षतया संकरः ॥
 
"
 
238
 
प्रायस्स्वनाश मुत्प्रेक्ष्य भाविनं रेणुसंचयः ।
रुरोध सिन्धुरेन्द्राणां मदधारासिरामुखम् ॥
 
11011
 
प्राय इति ॥ रेणुसंचयः परागसमुदयः । कर्ता । भाविनम्
आगामिनम् स्वनाशम् स्वस्य स्वरूपतोऽदर्शनम् । मदप्रवाहे प्रवहति
परागोत्पत्तेनिरवकाशत्वेन तद्दर्शनासंभवादेवमुच्यते । अत्र ' आगामी '