This page has not been fully proofread.

44)
 
चतुर्थसर्गः
 
.
 
"
 
.
 
स्सन् । नवः नूतनः अपूर्व: कदापि न दृष्टश्रुतचर : उपरागः ग्रहणम्
सूर्यचन्द्रयोः राहुग्रासः । उपरागस्तु पुंसि स्याद्राहुग्रासेऽर्कचन्द्रयोः '
इति सुधा । • पूर्णिमावास्ययोरुभयोरेकदा न
जातु संभव इति
तत्प्रयुक्तयोश्चन्द्रसूर्यग्रहणयोरपि नैकदा कुत्रापि लोके संभवः अत्र तु
तत्संभव इति नवोयमुपराग इत्युच्यते । अत्र केवलमतथ्यवर्णनमेव
न कृतम् । आश्चर्यजनकत्वेन चमत्कारितया नवोपरागत्वं परागस्य कल्पित
मित्यत्युक्तिरलङ्कारः । स च रूपकानुप्राणित इति तयोस्संकरः ॥
 
237
 
तस्य दिक्षु प्ररोहन्त्या रशतधा कीर्तिवीरुधः ।
विततान रजस्तोमः क़रीषनिकरभ्रमम् ॥ ॥8॥
 
तस्येति ॥ रजस्तोमः परागसमूहः धूलिराशि: । दिक्षु आशासु
दशस्त्रपीत्यर्थः । शतधा अनेकथा नैकविधैरित्यर्थः । 'संख्याया विधायें
धा' इति धाप्रत्ययः । प्ररोहन्त्याः प्रतिरोहन्त्याः अङ्क रन्त्याः प्रादु
र्भवन्त्याः । तस्य कीर्तिः यश एव वीरुध् शाखादिभिविस्तृता लता ।
• लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ' इत्यमरः । तस्याः
करीष: शुष्कगोमयम् दोहदभूतम् । 'गोविङ् गोमयमस्त्रियाम् । तत्तु
शुष्कं क़रीषोऽस्त्री' इत्यमरः । तस्य निकर: समूहः गोमयराशिः ।
स इति भ्रमः भ्रान्तिः । तम् विततान वितेने जनयामासेत्यर्थः ।
करीषरजस्तोमयोः नीलवर्णादिभिरत्यन्तं सादृश्यादिति भावः । इतः
पूर्वं शत्रुविजयादिना समुपार्जितायाः लोके प्रवर्धमानायांश्च कम्पराज
कोर्तेदण्डयात्रेयं (परागमयी) शाखोपशाखाभिदन दिनमेधमानाया लतायाः
दोहद इवात्यन्तमभिवर्धकोऽभवदिति तात्पर्यार्थः । अत्र रजस्तोमे करीष
भ्रान्तिरिति भ्रान्तिमानलङ्कारः । स च कीर्तिवीरुधिति रूपकेण
संकीर्यते ॥
 
पांसुस्थगनलक्षेण पलायत रविः क्वचित् ।
भावियुद्धामरीभूत वीरोद्दलनशङ्कितः ॥ 11
 
11 39