This page has not been fully proofread.

43)
 
72
 
229
 
चतुर्थसर्गः
 
(
 
खुरेति ॥ खुरैः शफैः स्वपादरित्यर्थः । धूता कम्पिता
घट्टनैरुत कम्पनैर्वा । (तथाविधा ) धरा भूमिः । तस्याः धूलि: तस्या
उद्गतं रज इत्यर्थः । तेन स्थलीकृतम् भूमीकृतम्। निरालम्बनस्य
तस्यापि सालम्बनत्वं कल्पितमनेनेति भावः । अकृत्रिमा स्थली ।
कृत्रिमा स्थला । स्थलं तूभयसाधारणमिति विवेकः। अभूततद्भावे
च्विः । ' च्वौ चे ' ति दीर्घ । तादृशम् नभस्थलम् आकाशप्रदेशः
येन तथोक्तः । तादृशस्सन् । स्वखुरोत्थितरजोभरेण गगनमाच्छाद्य
भूप्रदेशवदाकाशवीथी सर्वापि मृण्मयी कृतेति रजोऽतिशयो वर्ण्यते । रवेः
सूर्यस्य । रथं वहन्ति रथ्या अश्वाः सूर्याश्वास्सप्तेत्यर्थः ।
• तद्वहति
रथयुग़प्रसङ्गा ' दिति यत् । तेषाम् । खे आकाश निरालम्बे चरन्ति
गच्छन्तीति खेचरा: । चरेष्ट: । हलदन्ता ' दिति सप्तम्या अलुक् ।
तेषां भाव: खेचरता आकाशगमनमित्यर्थ: । दिव्यत्वमिति च ग़म्यते ।
तस्याः मदः तज्जनितोऽहङ्कार इत्यर्थः । दिव्याश्वा वयमित्यहंभाव
इति च गम्यते । तम् निवारयन् निराकुर्वन् मोचयन्निवेति क्रियो
त्प्रेक्षा । रजस्थगनेन नभसि भूमौ कृतायां तेऽपि भूमावेवेदानीं
संचरन्तीति तेषामद्य निरालम्बनखचरताप्रयुक्तदप नाशित इति भावः ।
खेचरपदार्थभूतयोदिव्यत्वाकाशमार्ग़चरत्वयोरश्लेषभित्त्याऽभेदाध्यवसायेनैक
दिव्याश्वत्वप्रयुक्तमदोऽपि त्याजित इत्युक्त्या
तावन्मात्रभेदवन्तस्ते सर्वथा स्वसाम्यं प्रापिताः इति सूर्याश्वाः एवैते
समभवन्निदानीमित्यतिशयोक्तिभेदोऽप्युत्प्रेक्षया ध्वन्यत इत्यलङ्कारेणाल
ङ्कारध्वनिरपि । कुलकम् ॥
 
वाचकानुप्रवेशात्तेषां
 
अश्वारोहणं राज्ञो वर्णयति
 
देहबन्धमिवोत्साहं तमारुह्य महीपतिः ।
अमंस्त पृथिवीं सर्वा मात्मनो हस्तर्वार्तनीम् ॥ ॥29॥
देहेति ॥ महीपतिः राजा कुमार । देहबन्ध: देहेन संबन्ध: