This page has not been fully proofread.

मधुराविज़ये
 
इहिही ' इति सशब्दं स्मयत इति ' फेनपाण्डरै:, हेषित: ' इत्युक्तम् ।
फेनपाण्डरेषु हेषितेषु हसनत्वसंभावनात्रेति क्रियोत्प्रेक्षेयम् । एषा च
विशेषणगत्या परिहसने हेतुं प्रतिपादयता ' लवणोदन्व' दित्यादि
पदार्थेन समुत्थापितेन काव्यलिङ्गेन संकीर्यते ॥
 
गरुडमयं न केवलं वेगेनैव जिगाय कित्वाकृत्यापीति व्याचप्टे-
226
 
(
 
मुखलीनखलीनाहि रच्छपल्ययनच्छदः ।
 
वपुषापि गरुत्मन्त मनुगन्तुमिवोत्सुकः ॥
 
इत्यर्थः । ली - श्लेषणे
 
मुखेति ॥ मुखे आस्ये लीनः संश्लिष्टः तत्र दृढ़ं लग्न
क्तः । ' ल्वादिभ्यः
 
तादृक् खलीनः कविका ।
 
गरुत्प्रक्ष
 
इति निष्ठातो नः ।
कविका तू खलीनोऽस्त्री ' इत्यमरः । स एव
अहिः सर्पः यस्य तथोक्तः । पन्नगाशनत्वाद् गरुडस्येति भावः । तादृश
स्सन् । किञ्च । अच्छम् स्वच्छम् निर्मलिनम् पल्ययनम् पर्याणम्
अश्वानां पर्यस्तिका । तदेव छदौ पक्षौ यस्य तथोक्तस्सन् ।
च्छदाः पत्त्र ' मित्यमरः । गरुत्मन्तम् तादृशमित्यर्थः । वपुषा
रेण । अपिशब्दो वेगानुसरणं गमयति । केवलं वेगेन न शरीरे
णापीत्यर्थः। शत्रोस्सर्वस्वापहरणमेव समुचितमिति धियेति भावः ।
अनुगन्तुम् अनुसर्तुम् तदाकारेण स्थातुम् । उत्सुक: उद्युक्त इव स्थित
इति संभावना । खलीनं धृत्वा पृष्ठे पर्यस्तिकया स्वाधिरोहिण्या
समलंकृतोऽयमश्वराज: मुखनिक्षिप्तसर्पः पक्षवान् खगाधिप इव स्थित
इति परमार्थ: । अत्र रूपकानुप्राणितोत्प्रेक्षा अलङ्कारः ।
वर्णने श्रीहर्षस्तु " अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गु
वल्गया । उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः
इत्याचख्यौ ॥
 
नलाश्व
 
लोलपुच्छमश्वं संभावयति -
 
"
 
25
 
"
 
"