This page has not been fully proofread.

5
 
साङ्घिकमर्यादा वेषभाषादयश्च स्वाभाविकरमणीयतया वर्णिता अस्मि
स्तत्र तत्र । उदा :- 3 स 45 श्लो' 4 स. 11, 31 श्लो. 9 स. 24, 25, 31
श्लो. 5 स. 26, 17, 46 श्लो. प्रभृतयः )
 
इतिवृत्तम्
 
तुरुष्कराड्वधेनै
मधुराविजय मि
 
क्री० श० A. D. 14 समये संवृत्तं चरित्रमत्र वर्ण्यते । अस्मिन्
काले तुलुष्काणां महोपद्रवैर्दक्षिणापथो नितरामुद्वेजितो बभूव । तदा
तदापदुद्धारको बभूव हम्पीविजयनगरसम्राजस्सुतोऽयं वीरकम्परायः ।
अयमेव नायको वीरशिखामणिरस्य महाकाव्यस्य ।
तत्कृतो मधुरापुरीविजय एवैतत्प्रतिपाद्यमितिवृत्तम् ।
त्यस्य नाम । वीरशिखामणेरस्य कम्पराजस्य दाराः एतदीया कव
यित्री स्वभर्तृविजयं स्वयं प्रत्यक्षीकृत्य तद्वीरगाथां काव्यं ग्रथया
मास स्वोपज्ञमेषा । पतिदेवतेयं स्वभर्तृदेवं यश कायेनाकल्पस्थायिनं

स्वयशसा साकं कर्तुकामा व्यरचयदिमां कृतिमतल्लिकां सर्वाङ्ग
सुन्दरीम् । एतदनुजिगमिषया कानिचन काव्यान्येतदुत्तरकाले प्रवृत्ता
न्यपि नैव वीरगाथा एतादृश्य: । नापि निरवद्यानि, नचापि कविता
रामणीयकचणानि, नखल्वपि विज्ञानसर्वस्वपेटकानि तानि ।
 
क़ाव्यमिदं वर्णनामयम् । अत्र पञ्चमषष्ठसप्तमसर्गा: केवलं वर्णना
त्मिकाः । ऋतुवर्णनामन्मथपूजापुष्पापचायज़लक्रीडासूर्योदयचन्द्रोदया याव
त्सर्गम भिव्याप्ता इव वर्तन्ते सर्गेष्वेतेषु । माघादयोऽप्येवमेव यावत्सगं वर्ण
यामासुस्तास्ता वर्णनाः । एतद्वर्णनादैर्घ्यं चरित्राङ्गतया काञ्चीविजयस्य
मधुराविजयस्य च मध्ये प्रवृत्तं कालदैर्घ्यं सूचयदौचित्यमेव पर्य
पोषयदिति न दोषलेशसंभावनाऽत्र । वर्णनासंविधानेनैव व्यङ्गयमर्या
दया कालव्यवधिसंसूचनमस्य काव्यस्यानितरसाधारणं वैशिष्ट्यम् ।
कम्पराजस्य तत्सोदराणां च वयस्तारतम्यमेवमेव समबोधयदियं