This page has not been fully proofread.

मधुराविजये
 
शब्दात् 'तत्करो' तीति णिचि णाविष्ठवद्भावे विन्मतोरिति लुक् ।
अत्र महीविस्तरणरूपवाक्यार्थे 'अतिक्रान्तचेतोवृत्ते' रिति पदार्थोऽयं
विशेषणगत्या प्रयोजक इति काव्यलिङ्गमलङ्कारः । तच्च स्वतस्सि
द्धस्य खुरघट्टनस्य महीविस्तरणार्थत्वसंभावनेत्येवंकविप्रौढोक्तिसिद्धाया
उत्प्रेक्षायाः उपकारकमित्यङ्गाङ्गिभाव एतयोः ॥ "प्रयातुमस्माकमियं किय
त्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव वानिजवेगदर्पितैः पयोधि
रोधक्षममुत्थितं रजः इति नैषधीयचरिते श्रीहर्षकृतां नलाश्ववर्णना
मेष स्मारयतीव ॥
 
उच्चैश्श्रवसं देवताश्वमप्यतिशेते वेगतोऽयमिति शंसति -
 
जवाधरितजम्भारि तुरङ्गभ्रमकारिणम् ।
 
मणिकुट्टिमसंक्रान्त माक्रामन् बिम्बमात्मनः ॥ ॥ 2 ॥
 
224
 
जवेति ॥ जवः वेगः तेन अधरितः
अनूर्ध्वः अधःस्थः इति च गम्यते । तथाविधं करोतीति ण्यन्तात् क्तः ।
अवरः हीनः ।
अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वोऽपि वाच्यवत् ' इति मेदिनी । सचासौ
जम्भारितुरङ्गः इन्द्राश्वः उच्चैश्श्रवाः । तस्मिन् भ्रमः स एवायमिति
तद्विषयिका भ्रान्तिः तं करोतीति णिनिः । उच्चैश्रवा अयमिति
बियमुत्पादयन्तमित्यर्थः । अनेन दिव्यलक्षणलक्षितस्सर्वश्वेतोऽयं महा
नश्व इति व्यज्यते । किश्च । मणीनां कुट्टिमाः मणिकुट्टिमाः । विकारार्थे
षष्ठी । रत्ननिबद्धा भूमय इत्यर्थः ।
इति सुधा । तेषु संक्रान्तम् प्रविष्टम् प्रतिबिम्बितमिति यावत् ।
कुट्टिमोऽस्त्री निबद्धा भूः '
 

 
(
 
"
 
तादृशम् ।
 
संपूर्वात्क्रमेः क्तः । अनुनासिकस्य क्वि' इति दीर्घः ।
आत्मनः स्वस्य बिम्बम् आकारम् । आक्रामन् स्थगयन्
तं परिवृत्य तिष्ठन्निवेति गम्योत्प्रेक्षा । पराजितं शत्रुं जेता यथा
आवृण्वन्
तदपसरणशङ्कया निरुध्य स्ववशे निगूढं स्थापयति तद्वदयमपीति
 
(