मधुराविजयम् /355
This page has not been fully proofread.
220
मधुराविजये
निर्णीतपूर्वं शुभसमयम् । प्रत्यवैक्षत अन्त्रपालयत् तस्मै प्रतीक्षांचक्रे
स इत्यर्थ: । पौरुषादृष्टयो: परस्परसापेक्षत्वेन दैवबलं विना केवल
पौरुषस्यार्थसिद्धावप्रयोजकत्वात्तथा कृतवानिति भावः ॥
शुभनिमित्त प्रदर्शनेन कार्यसिद्धिप्रदं दैवानुकूल्यमस्य कथयति
तमसूचयदाप्तेभ्यो दक्षिणं दक्षिणो भुजः ।
स्फुरितर्भाविवीरश्री परिरम्भमहोत्सवम् ॥ ॥ 18 ॥
।
करण
तमिति ॥ दक्षिण: अपसव्यः । 'अपसव्यं तु दक्षिणम्' इत्य
मरः । भुजः बाहुः । कर्ता । स्फुरितैः स्फुरणैः स्वसंचलनैः ।
भूतैः । पुनः पुनश्चलनं बोधयति बहुता । स्फुर स्फुरणे संचलने
च - भावे क्तः । दक्षिणम् दक्षिणदेशभवम् तत्र भाविनमिति यावत् ।
तम् प्रसिद्धम् बहो: कालाज्जनैस्सोत्कण्ठं प्रतीक्ष्यमाणमित्यर्थः ।
भाविनः भविष्यतः । 'भविष्यति गम्यादय' इति भवतेणिनिः ।
वीरश्रियः वीरलक्ष्म्या पराक्रम संपदः तज्जन्यायाः विजयलक्ष्म्या
इत्यर्थः । तद्रूपायाः स्त्रिय इति गम्यते । परिरम्भः संश्लेष: आलि
ङ्गनम् । 'परिरम्भः परिष्वङ्गसंश्लेष उपगूहनम्' इत्यमरः । स एव
महोत्सवः महानन्दजनको व्यापारः वीरलक्ष्मीरूपायाः स्त्रियस्समागम
तथा साकं विवाह इत्यर्थः । क्षत्त्रियाणां गान्धर्वविवाहस्य विधि
दृष्टत्वादेवमुक्तिः । अनेन दक्षिणभुजपरिस्पन्दस्य स्त्रीसमागमः फलमित्येत
कथितं भवति । तम् आप्तेभ्यः हितेभ्यः सुहृदादिभ्यः । असूचयत्
अबोधयत् । अस्य दक्षिणभुजपरिस्पन्दनेन विजयलक्ष्मीस्वयं ग्राहोऽस्यावश्यं
भविष्यतीति निमित्तज्ञा अस्य सुहृद एव विविदुः । अभिज्ञो राजा
स्वयमबुध्यतेति किमु वक्तव्यमिति भावः । अत्र स्मर्यंते - " दक्षिणाक्षि
परिस्पन्दाक्षिणस्य भुजस्य च ।
च । एवं निमिर्त्तनिश्चित्य विजयं भूपतिव्रजेत् " इति । अत्र दैवज्ञः
मनसश्र्व प्रसादेन सानुकूलानिलेन
कश्चन महापुरुषस्य शीघ्रमेव लोकक्षेमाय भाविनं कल्याणं
मधुराविजये
निर्णीतपूर्वं शुभसमयम् । प्रत्यवैक्षत अन्त्रपालयत् तस्मै प्रतीक्षांचक्रे
स इत्यर्थ: । पौरुषादृष्टयो: परस्परसापेक्षत्वेन दैवबलं विना केवल
पौरुषस्यार्थसिद्धावप्रयोजकत्वात्तथा कृतवानिति भावः ॥
शुभनिमित्त प्रदर्शनेन कार्यसिद्धिप्रदं दैवानुकूल्यमस्य कथयति
तमसूचयदाप्तेभ्यो दक्षिणं दक्षिणो भुजः ।
स्फुरितर्भाविवीरश्री परिरम्भमहोत्सवम् ॥ ॥ 18 ॥
।
करण
तमिति ॥ दक्षिण: अपसव्यः । 'अपसव्यं तु दक्षिणम्' इत्य
मरः । भुजः बाहुः । कर्ता । स्फुरितैः स्फुरणैः स्वसंचलनैः ।
भूतैः । पुनः पुनश्चलनं बोधयति बहुता । स्फुर स्फुरणे संचलने
च - भावे क्तः । दक्षिणम् दक्षिणदेशभवम् तत्र भाविनमिति यावत् ।
तम् प्रसिद्धम् बहो: कालाज्जनैस्सोत्कण्ठं प्रतीक्ष्यमाणमित्यर्थः ।
भाविनः भविष्यतः । 'भविष्यति गम्यादय' इति भवतेणिनिः ।
वीरश्रियः वीरलक्ष्म्या पराक्रम संपदः तज्जन्यायाः विजयलक्ष्म्या
इत्यर्थः । तद्रूपायाः स्त्रिय इति गम्यते । परिरम्भः संश्लेष: आलि
ङ्गनम् । 'परिरम्भः परिष्वङ्गसंश्लेष उपगूहनम्' इत्यमरः । स एव
महोत्सवः महानन्दजनको व्यापारः वीरलक्ष्मीरूपायाः स्त्रियस्समागम
तथा साकं विवाह इत्यर्थः । क्षत्त्रियाणां गान्धर्वविवाहस्य विधि
दृष्टत्वादेवमुक्तिः । अनेन दक्षिणभुजपरिस्पन्दस्य स्त्रीसमागमः फलमित्येत
कथितं भवति । तम् आप्तेभ्यः हितेभ्यः सुहृदादिभ्यः । असूचयत्
अबोधयत् । अस्य दक्षिणभुजपरिस्पन्दनेन विजयलक्ष्मीस्वयं ग्राहोऽस्यावश्यं
भविष्यतीति निमित्तज्ञा अस्य सुहृद एव विविदुः । अभिज्ञो राजा
स्वयमबुध्यतेति किमु वक्तव्यमिति भावः । अत्र स्मर्यंते - " दक्षिणाक्षि
परिस्पन्दाक्षिणस्य भुजस्य च ।
च । एवं निमिर्त्तनिश्चित्य विजयं भूपतिव्रजेत् " इति । अत्र दैवज्ञः
मनसश्र्व प्रसादेन सानुकूलानिलेन
कश्चन महापुरुषस्य शीघ्रमेव लोकक्षेमाय भाविनं कल्याणं