This page has not been fully proofread.

(
 
इति वीरपदसमभिव्याहारश्चात्र वीरकम्पराजमेवैनं सूचयति । वीर
कम्परायचरितमित्यस्यैव नामान्तरम् । प्रस्तावनायां संस्कृत कवीन्
स्तोतुमारब्धा गर्तमण्डलान्तर्गतकोल्लूरुपुरवासिनं लीलाशुकं कर्णामृत
कर्तारमेषा साभिमानं स्तीति । आन्ध्रमहाभारतकर्तारं तिक्कयज्वान
मध्येवमेव प्रास्तावीदिति पूर्वमुक्तम् । प्रस्तावनायामस्यां " क्वचिदर्थः
क्वचिच्छब्दः क्वचिद्भावः क्वचिद्रसः । यत्रैते सन्ति सर्वेऽपि स निबन्धो
न लभ्यते " इत्युक्त्या शब्दार्थभावमाधुर्याणि सर्वाण्येकत्र समुचिततया
संभूय यस्मिन् कस्मिंश्चिदपि काव्ये न सन्त्येतावदवधिषु काव्येषु,
मत्काव्यारम्भस्य तत्संपादनमेव परमप्रयोजनमित्येषा वोधयति ।
उदात्तकवयित्वीयमिति स्वविनयमित्थमाविष्करोतीति च वक्तुं शक्यते ।
कालिदासादयोऽपि सर्वगुणसमृद्धां स्वकाव्यश्रियं विधातुं न प्राभवन्,
किमुत मया । अतोऽस्मिन् काव्ये संभवेयुरवश्यं दोषाः । तथापि
हंसक्षीरनीरन्यायेन गुणग्राहिभिर्भूत्वा विद्वद्भिर्भवद्भिर्दोषजातं परि
हर्तव्यमवश्य मिति । इत्थमुदात्ता भावगम्भीरा सर्वथा विलक्ष
णेयमस्या वाक् । किञ्च चरित्रेण साकं काव्यमर्यादास्संघटथ्य
तन्मर्यादापरिपालनं समुचिततया निर्वतितमवेत्यप्यपि चरित्रदृष्ट्या
वा काव्यदृष्ट्या वा संस्कृतकाव्यरऽद्वितीय स्थानमस्य । विक्रमार्क
चरितं हर्षचरितमित्यादयः कतिनैतादृशानि सन्ति संस्कृतवाङ्मये ।
तथाप्येतस्य तेषां च सुमहदन्तरम् । चरित्रमर्यादाभञ्जका
शयोक्त्यादयो यद्यपि तत्र तत्र सन्त्यत्र तथापि परिशील्यमाने तेऽव्य
अति
त्युदात्तस्यास्य वीरवृत्तस्य, पतिदेवताया अस्याः पातिव्रत्यपरिपोषणस्य
वा समुचिततयाऽङ्गभावमापत्ता इति नैवानौचितीलेशोऽप्यत्र । क्वचि
काव्याङ्गभूताः कविप्रतिभासमुन्मेष प्रदर्शनकारा उत्प्रेक्षादयोऽपि
चरित्राङ्गतां नैव तत्यजुरिति महतीयं काव्यपद्धतिः । निरूपयन्त्य
मुमर्थं याथातथ्येन 8 स. 6, 80 श्लो, 2 स. 16, 2 श्लोकाः अन्ये च
बहवः । अत्र तदनीन्ताना युद्धपद्धतयो राजस्त्रीणां स्वरूपस्वभावौ