This page has not been fully proofread.

श्रीः
 
मधुराविजयम्
भावप्रकाशिकाख्यव्याख्यासमेतम्
चतुर्थसर्गः
 
अत्र कम्पनस्य प्रस्थानं वर्णयन् कविरादौ सूर्योदयं प्रस्तौति
 
अन्येधुरथ राजीव वनजीवनदायिनि ।
लोकैकदीपे भगव त्युदिते भानुमालिनि ॥
 
-
 
-
 
अन्येधुरिति ॥ अथ अनन्तरम् सुखेन रात्री व्यतीतायामित्यर्थः ।
'मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ' इत्यमरः । अन्येद्युः अन्यस्मिन्
अनि तदुत्तरे दिने इत्यर्थः । 'सद्य: परुत्परायैषमः परेद्यव्यद्य पूर्वेधुरन्येद्य'
रित्यादिना निपातितः । राजीवानाम् पद्मानाम् वनम् समूहः पद्म
•षण्डमित्यर्थः । 'बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ' इत्यमरः ।
तस्य जीवनम् प्राणः दीप्तिमत्त्वम् विकास इति यावत् । जीवति
अनेनेति - जीव प्राणधारणे इत्यस्मात् करणे ल्युट् । तत् दातुम्
शीलमस्येति तथोक्तः । 'सुप्यजाता' विति णिनिः । 'आतो युक्चिण्
 
कृतो: ' इति युक् ।
 
"
 
दायिनि इत्यप्यर्थान्तरम् । तथा च स्मर्यंते
 
राजीवानाम् वनानाम् जलानाम् च जीव
" अग्नौ प्रास्ताहुति
 
-
 
·
 
n 1 n
 
स्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः " इत्यादि । तस्मिन् ।
किञ्च । लोकस्य लोकानाम् । जातावेकवचनम् । एक अद्वितीयः
निरुपम: दीपः प्रदीपः गृहमणि' 'दीप' प्रदीपः' इत्यमरः । 'दीपस्तु
स्नेहाश: कज्जलध्वजः । दशेन्धनो गृहमणिर्दोषातिलकः' इति दीप
पर्यायेषु भूते । दीप प्रज्वलन् गृहैकदेश मेव स्वभासा