मधुराविजयम् /337
This page has not been fully proofread.
  
  
  
  २
  
  
  
   
  
  
  
1
   
  
  
  
202
   
  
  
  
मधुराविजये
   
  
  
  
इति
   
  
  
  
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्रसाहितीवैदुष्य
'साहित्यालङ्कार' 'विद्वत्कवीशान '
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
   
  
  
  
'काव्यकलानिधि' 'महीशूर महाराजास्थान महाविद्वत्कवि
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
श्रीगङ्गादेव्याः कृतो मधुराविजये महाकाव्ये
का चीपुरमधुरापुरविजयसाधनाय
कम्पराजनिदेशो नाम
तृतीयसर्गः
   
  
  
  
BX6
   
  
  
  
,
   
  
  
  
  
1
202
मधुराविजये
इति
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्रसाहितीवैदुष्य
'साहित्यालङ्कार' 'विद्वत्कवीशान '
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
'काव्यकलानिधि' 'महीशूर महाराजास्थान महाविद्वत्कवि
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
श्रीगङ्गादेव्याः कृतो मधुराविजये महाकाव्ये
का चीपुरमधुरापुरविजयसाधनाय
कम्पराजनिदेशो नाम
तृतीयसर्गः
BX6
,