This page has not been fully proofread.

268
 
मधुराविजये
 
राजकुमारः युवराजः कम्पन इति यावत् । सम्यक् ध्यायन्ति अस्या
मिति सन्ध्या । रात्रे राद्यन्तदण्डचतुष्टयात्मकः कालः । सन्ध्याकालश्च
मुहूर्त मालमित्याह योगी याज्ञवल्क्यः – " ह्रासवृद्धी तु सततं दिव
सानां यथाक्रमम् । सन्ध्या मुहूर्तमात्रं तु ह्रासे वृद्धौ च सा स्मृता ॥"
इति । संपूर्वात् घ्यायते: 'आतचोपसर्गे' इति क्तिनोऽपवादोऽङ् ।
तत्र भवं सान्ध्यम् सन्ध्याकालनिर्वर्तनीयमित्यर्थः। 'संन्धिवेलाद्यूतुनक्ष
त्रेभ्योऽण् ' इति भवार्थेऽण् । कर्म कृत्यम् सन्ध्याभिवन्दनंमिति यावत् ।
निर्माय विरचय्य यथाविधि कृत्वेत्यर्थः । तदकरणे प्रत्यवायश्रवणा
दिति भावः। अत्र मनुः
GIBE
न तिष्ठति तु यः पूर्वी नोपास्ते यश्च
 
सभाम्
 
पश्चिमाम् । स शूद्रवद्वहिष्कार्यः सर्वस्माद् द्विजकर्मणः" इति । स
सचिवादिदर्शनयोग्यम् गृहम् । गतः प्राप्तः तत्र स्थित इत्यर्थः । गुरोः
आज्ञाम् स्वपितुः नियोगम् । राज्ञाम् क्षत्त्रियाणाम् सभासदामित्यर्थः ।
'राजा मृगाङ्के क्षत्त्रिये नृपे' इत्यमरः । सभासदां च लक्षणमेव
मुक्तम् – "धर्मशास्त्रार्थंकुशलाः कुलीनास्सत्यवादिनः । समारंशत्रौ च
मित्त्रे च नृपतेश्वं सभासदः" इति । तेषाम् गणाय संघाताय सभ्येभ्य
स्सर्वेभ्य इत्यर्थः । क्षणम् उत्सवम् सन्तोषजनकं विवाहादिकार्यमिव ।
सोत्साहमिति यावत् । " क्षणो व्यापारशून्यत्वमुहूर्तोत्सवपर्वसु
रुद्रः । निवेद्य विज्ञाप्य । विमताः शत्रवः । तेषाम् विजयः जयलाभः ।
इति
तस्मिन् व्यग्रः व्यासक्तः व्याकुल: अनेकथा चिन्त्यमान इत्यर्थः ।

' व्यग्रो व्यासक्त आकुले' इत्यमरः । तादृशः उत्साहः अध्यवसायः
कर्तव्येषु स्थेयान् प्रयत्नः येषु तथोक्तान् । शात्रव विजयसंसाधन एव
समासक्तचित्तानित्यर्थः । तान् राज्ञः । गृहाय विहाय गृहान् गन्तुं
समनुज्ञायेत्यर्थः । 'गृहं गृहाश्च पुंभूम्नि कलत्रेऽपि च सद्मनि' इति
मेदिनी। 'क्रियार्थोपपदस्य च कर्मणि स्थानिन' इति चतुर्थी । सः
कम्पनः । कर्ता । शय्यायाः शयनीयस्य गेहः गृहम् शय्यागेहः । तम्
शयनगृहमित्यर्थः । अश्वनासादिवत् षष्ठीसमासः । तस्मिन् । भोजना
 
-
 
"