This page has not been fully proofread.

39)
 
तृतीयसर्गः
 
1
 
पाथसां धरः पाथोधरः जलधर : मेघः । प्रकृष्टं वृष्टः
मुक्तजलः । स च पाथोधरः तथोक्तः । वृषु सेचने
तस्य साम्यम् तौल्यम् तेन साकं सादृश्यमित्यर्थः ।
धारयति धरतीति आवश्यकाधमर्ण्ययो' रिति णिनिः ।
 
तत्
 
"
 
-
 
कण्ठस्वरगाम्भीर्यलक्षितं महापुरुषत्वं बुक्कराजे ज्ञायते । तादृशे सति ।
गुणिनाम् सुगुणवताम् पुरस्सरः अग्रेसर : गुणवत्सु प्रथमगण्यः कम्पराज
इत्यर्थः ।
'पुरोऽग्रतोऽग्रेषु सर्ते' रिति पुरश्शब्दोपपदात् सर्तेष्ट: ।
प्रणाम: नमस्कारः कृतः येन स तथोक्तः । ' निष्ठा इति क्तान्तस्य
पूर्वनिपातः । तादृशस्सन् । शिरसा स्वमूर्ध्ना । करणभूतेन । प्रतीष्टवान्
गृहीतवान् सादरं पितुरुपदेशं जग्राहेत्यर्थः । तुरुष्कवधादि कतु
सोत्साहं सर्वथा सन्नद्धोऽभवदिति भावः । प्रतीष्टवानिति प्रतिपूर्वा
दिषेः क्तवतुः । उपसर्गबलाच्च ग्रहणार्थत्वमिषेः । 'वर्कते घिण्णते गृह्णा
त्येवं झषति चीवति । स्वीकरोतीति चत्वारि चात्मने स्युः प्रती
च्छति ॥ घुण्णतेऽमी गृहयते घृण्णते स्युश्चतुर्दश ' इति भट्टमल्लः ।
अत्र गुणिनां पुरस्सर इत्ययं व्यङ्गयार्थगर्भत्वेन गुरूपदेश ग्रहणे हेतुर्भूत्वा
प्रकृतोपयोगी समभवदिति परिकरालङ्कारः । न च काव्यलिङ्गस्या
त्रावकाशः । वाच्यार्थस्य हेतुत्व एव तदित्यालङ्कारिकमूर्धन्यैर्बहुभिर
जीकृतत्वात् । तत्रापि व्यङ्गयार्थो हेतुरितिचेदुभयोस्सङ्कर इति निर
णायि कुवलयानन्दे ॥
 
"
 
ततो महाहँर्गुरुणा विभूषणैः
प्रसाधितस्स्वावयवावतारितैः ।
परेऽह्नि निर्धारितजैत्रनिर्गमो
निजाधिवास प्रमनास्समासदत् ॥
 
197
 
DIFL
 
प्रवृष्टः निश्शेषं
कर्तरि क्तः ।
 
अवश्यं
 
अनेन
 
-
 
गृहीतस्वोपदेशं पुत्त्रं स्वप्रतिनिधिरिति प्रकटयन् सभायां तं
सभाजयति बुक्कदेव इति कथयति
 
॥ 45 ॥