This page has not been fully proofread.

तृतीय सर्गः
 
उपेत्येति ॥ न खण्डितः अखण्डितः
 
अविच्छिन्नः मध्येऽनु
 

 
चम्पः
 
परतः कार्यसाधक इति यावत् । तादृक् उद्यमः प्रयत्नः यस्य
तथाविधस्सन् । तुण्डीरम् तदाख्यं देशम् । पूर्वं तुण्डीराख्यो राज़ा
शिवनियोगात्सर्वाणि वेदशास्त्राणि स्वराष्ट्र प्रत्यष्ठापयत् । तन्नाम्ना
ङ्कितोऽयं देशस्तुण्डीर इति प्रसिद्ध इति स्मर्यंते । उपेत्य प्राप्य ।
रणाय युद्धाय उन्मुखान् प्रतीक्षमाणान् कृतप्रयत्नवत इत्यर्थः ।
तदाख्यः आटविको राजा तुरुष्कराज़सामन्तः । सः
प्रमुखः प्रधानः येषाम् तान् सदधिष्ठानवतः वैरिराजानित्यर्थः ।
" प्रमुखं प्रथमे मुख्ये' इति हैमः । प्रमथ्य विलोड्य संहृत्य ।
अनुवर्तिता अनुगमिता छायेवात्मानमनुसृता स्ववशे स्थापितेति यावत् ।
तादृशी प्रजा जनः जनसमूहः यस्य तथोक्तः । तादृक् सन् ।
गाढ़ं स्वानुरक्तप्रजानीको भवन्निति भावः । काञ्चीम् तदाख्याम्
मोक्षदायिकासु सप्तसु नगरीष्वेकाम् । निधीनाम् पद्मादीनाम् नवा
नामित्यर्थ: । 'पद्मोऽस्त्रियां महापद्मश्शङ्को मकरकच्छपौ । मुकुन्द
कुन्दनीलाच खर्वश्च निधयो नव इति
इति शब्दार्णवः । तेषां पतिः
रक्षकः स्वामी धनदः कुबेर इति यावत् । अलका तन्नाम्ना प्रसिद्धा
पुरी कुबेरस्य नगरी ।' अस्योद्यानं चैत्ररथं पुत्त्रस्तु नलकूबर: । कैलास
स्थानमलका पूर्विमानं तु पुष्पकम् ॥' इत्यमरः । तामिव । प्रशाधि
पालय तस्याः जनरञ्जको राजा भवेत्यर्थः । 'अवति त्रायते पाति
पालयत्यपि रक्षति । शास्ति गोपायति ' इति क्रियानिघण्टुः । प्रेत्युप
सर्गपूर्वकात् शासु
अनुशिष्टावित्यस्माल्लोण्मध्यमपुरुषैकवचनम् ।
तस्याभीयत्वेनासिद्धत्वात् हेधिः । अत्र
 
"
 
शाहा' विति शादेशः ।
 
पतिनिधीनामलकापुरीमिवे' त्युपमया काञ्चीपुर्यास्सर्वसमृद्धिमत्त्वं
व्यज्यते । 'अनुवर्तितप्रज' इत्यनेन प्रजाप्रातिकूल्यमिदानीन्तन राजस्य
तत्रास्ति । स एव राज्ञस्तस्य राज्यस्य च क्षयहेतुरिति त्वया तथा
न भवितव्यमिति च द्योत्यते ॥ एवं प्रजानुरागसम्पादने सत्यस्मदु
 
"
 
-8
 
193