This page has not been fully proofread.

38)
 
तृतीय सर्गः
 
क्रमागताः कर्मकृतो विमत्सरा
स्तरस्विनस्तापित वैरिमानसाः ।
महीभुजस्त्यक्तमदा मदाज्ञया
 
तवान्तिके तात वसन्ति साम्प्रतम् ॥
 
.
 
189
 
क्रमागता इति ॥ तातेति सम्बुद्धि । हे कुमारेत्यर्थः । 'पूज्ये
पितरि पुत्त्रे च तातशब्दस्स्मृतो बुधैः' इति केशवः । मम आज्ञा
नियोग: मदाज्ञा तया । महीभुजः महीं भुञ्जन्ति पालयन्तीति
विवप् । सामन्तराजा इत्यर्थ: । तव भवतः अन्तिके समीपे साम्प्र
तम् सम्प्रति अस्मिन् समये । वसन्ति निवसन्ति तिष्ठन्ति । कार्य
करणे सन्नद्धा नित्यं भवन्नियोगं प्रतीक्षमाणास्त्वां सेवन्त इति भावः ।
"तिष्ठत्यास्ते वर्तते च वसत्यत्र गृहे रमा" इति क्रियानिघण्टुः ।
अनेन यानस्य समयौचित्यम् इतः पूर्वमचिरादेव कम्पराजस्य यौव
राज्यपदवीस्वीकारश्च ध्वन्यते । न केवलमेते सर्वसाधारणा उप
जीविनः, किन्तु स्वामिभक्ता उत्साहवन्तः कार्यकरणनिपुणा पराक्रम
वन्तश्चेति सहायसम्पत्समृद्धिमाचक्षाणस्तान्विशिनष्टि क्रमागताः क्रमेण
वंशपारम्पर्येण आगताः सम्प्राप्ताः । बहो: कालात् राजवंशमाश्रित्य
स्थिता इत्यर्थः । अनेन सम्प्रदायशुद्धिः विश्वसनीयता च तेष्वभिहिता ।
कर्माणि महान्ति कृत्यानि पूर्वं कृतवन्तः कर्मकृतः । भूते क्विप् ।
विश्वसनीयपराक्रमा इति यावत् । एतेन कार्यसिद्धेरेतत्साहाय्येन सुक
रत्वं द्योत्यते । विगतः मत्सरः अन्यशुभद्वेष: येभ्यस्ते तथोक्ताः ।
स्वाम्यभिवृद्धिसहिष्णव इति यावत् । तेन च स्वार्थतृष्णाराहित्यं
तेषामुक्तं भवति । अतः ते प्राणानपि तृणाय मत्वा स्वामि कार्य
सिद्धये यतन्त इति सूच्यते । 'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु
इत्यमरः । तरः बलम् तदेषामस्तीत्यतिशायने द्योत्ये मतुबर्थे 'अस्मा
यामेधास्रजो विनिः' इति विनिः । अतिशयितबला: अप्रधृष्यपराक्रमा
 
-
 
38 11
 
"