This page has not been fully proofread.

186
 
मधुराविजये
 
धिया निरस्तव्यसनानुबन्धया
 
विलोक्य कार्याणि विधातुमीशते ॥ 113611
 
त्स्वरत
 
प्रकाशः
 
भवादृशा इति ॥ भवादृशाः भवद्विधाः भवन्तमिव पश्यन्ति
इमं जनाः, भवानिव पश्यति इति कर्मकर्तरि 'त्यदादिषु दृशोऽना
लोचने' इति कञ् । तु विशेषार्थकः । नैसर्गिकविनयवन्तो महा
भागा इत्यर्थः । स्वतः स्वयमेव आत्मनैव । 'आद्यादित्वा '
इत्यादाविव तसिः । शुद्धया निर्मलया रागद्वेषादिदोषरहितया । गुरोः
पित्रादेः। कर्तरि षष्ठी। 'गुरुस्त्रिलिङ्गयां महति दुर्जरालघुनोरपि ।
पुमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि ॥' इति मेदिनी । उपदेशै:
उपदेशविषयैः उपदिश्यमानैरंशैरित्यर्थः । गुणितः गुणवान् आवृत्तिमान्
कृतः । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु ' इति शब्दार्णवः ।
गुणशब्दान्मतुबन्तात्तत्करोतीति णिचि क्तः ।
"विन्मतो" रिति मतुपो लुक् । द्विगुणीकृत इत्यर्थः ।
णाविष्ठवद्भावात्
दीप्तिः विषयग्रहणपाटवमिति यावत् । स यस्याः तया ।
निरस्तः संव्यक्तः परिहृतः दूरीकृतः ।
संत्यक्ते त्वरितोदिते' इति हैमः । व्यसनानाम् पूर्वोक्तानाम् । कर्तरि
'निरस्तः प्रेषितशरे
षष्ठी । व्यसनैः कृत इत्यर्थः । अनुबन्धः दोषोत्पादः यया तया ।
'दोषोत्पादेऽनुबन्धस्स्यात्' इत्यमरः । यद्वा । व्यसनानामिति शेषे षष्ठी।
तेषाम् अनुबन्ध: परम्परा ययेति वा ।
करणेन । 'बुद्धिर्मनीषा घिषणा धी प्रज्ञा शेमुषी मति: ' इत्यमरः ।
तादृश्या धिया बुद्ध्या ।
विलोक्य दृष्ट्वा आलोच्य गुणदोषौ सम्यक्परामृश्येत्यर्थः । दर्शनार्था
सर्वे ज्ञानार्थाः । कार्याणि कर्तव्यानि 'ॠहलोरिति कृनो ण्यत् ।
विधातुम् आचरितुम् ईशते प्रभवन्ति प्रगल्भन्ते । पुराकृतसुकृतविशेषा
ल्लब्धस्वाभाविकविनयस्यापि गुरूपदेशादिना संजातकृत्रिम (क्रिया
निष्पन्न ) विनयस्य सत एव सम्यक्कार्यदशित्वं कार्यकारित्वं चेति
 
अतएव
 
'