This page has not been fully proofread.

,
 
च इत्यमरः ।
 
तृतीय सर्गः
 
तमः पराभूत निजौजसो नृपाः
 
प्रयान्ति कालाद् द्विषतामुपेक्ष्यताम् ॥ 11 34
 

 
अथैभिरिति ॥ नृपाः राजानः । कर्तारः ।
 
ऐश्वर्याणि सम्पदः
 
तान्येव शरीराणि तथोक्तानि । तेषाम् यक्ष्मभिः क्षयव्याधिभूतैः ।
राजयक्ष्मेवैश्वर्यस्य क्षैण्यसम्पादकत्वादेवमुक्तिः । क्षयश्शोषश्च यक्ष्मा
 
अतएव हतानि हिंसितानि पीडितानि अखिलानि
 
सर्वाणि अङ्गानि शरीरावयवाः यैः तथाभूतैः रोगपक्षे इदम् ।
अन्यत्र हतानि नष्टानि अखिलानि अङ्गानि पञ्चाङ्गानि (" सहाया
स्साधनोपाया विभागो देशकालयोः । विनिपात प्रतीकारस्सिद्धिः
पञ्चाङ्ग इष्यत " इत्येवंप्रकारेण भणितानि ) येभ्यः तथोक्तानि । राज
सम्पदां पञ्चाङ्गशुद्धिमूलकत्वाद्व्यसनी राजा पञ्चाङ्गान्युपेक्ष्य स्वसर्वस्वं
नाशयतीति भावः । एभिः अथ एतैः सर्वैः पूर्वमुक्तैरित्यर्थः । अथ
शब्दः कात्स्यर्थिकः। 'अथाथो संशये स्यातामधिकारे च मङ्गले ।
विकल्पानन्तर प्रश्न कात्स्यारम्भसमुच्चये' इति मेदिनी । व्यसनैः काम
ज़कोपजदोषैः कामजगणे स्त्रीमृगयाक्षपानानि, क्रोधजगणे वाक्पारुष्या
र्थदूषणानीत्येवं विषैराहत्य सप्तभिः प्रधानतया परिगणितैरित्यर्थः ।
 
"
 
तमो
 
तैः हेतुभिः ।
उपद्रुताः विपन्नाः ।
अतएव तमः शोकः ।
ध्वान्ते गुणे शोके क्लीबं वा ना विधुन्तुदे' इति मेदिनी । तेन
पराभूतम् अधकृतम् आक्रान्तम् विनष्टमिति
यावत् । तादृशम्
निजम् स्वीयम् ओजः तेज: बलं वा येषां तथाभूतास्सन्तः ।
कालात् - आसनात्प्रेक्षत इतिवत् ल्यब्लोपेऽधिकरणे पञ्चमी । वृद्धेस्समु
चिते काले स्वयं विनश्येत्यर्थ: । द्विषताम् अप्रीतिमताम् शत्रूणाम् ।
द्विषद्वेषणदुर्हृदः' इति शत्रुपर्यायेष्वमरः। द्विष - अप्रीतावित्यस्मा
ल्लटरशता । उपेक्ष्यताम् उपेक्षणीयताम् अप्रतिकार्यताम् ।' कृत्यानां
कर्तरि वा ' इति पक्षे षष्ठी । द्विषद्भिरप्रतिविधातव्यताम् । प्रयान्ति
 
(
 
183
 
(