This page has not been fully proofread.

तृतीयसर्गः
 
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति
इति ।
 
"
 

 
मूलं हि दोषाणां तथा त्वमपि वेत्थ ह
यद्वा । अशेषदोषा एव अङ्कङ्कुराः प्ररोहाः तेषाम् कुञ्जभूमयः त इव
यथेच्छमभिवर्धकाः तत्र लतावेष्टनादिना पशुभक्षणादेरनवकाशात् यथेच्छ
मङ्कुरा वर्धन्त इति सर्वलोकविदितम् । भूमिशब्देन तदुत्पत्तिरपि
ध्वन्यते । भूमावेवाङ्कुरोत्पत्तेः । तथा च अङ्कङ्कुरा यथा तत्रोत्पद्यते
निकाममभिवर्धन्ते च तथा स्त्रीष्वपि दोषास्स्वयमेवोत्पत्य प्रकाम
मेधन्त इति तासां तथोक्तिः । स्त्रिय एव मूलं सर्वदोषाणां तद
भिवृद्धेश्चेति भावः । किश्च । मदेन दर्पेण नहि मत्तः परोऽस्तीति
नवयौवनकृतेनाहङ्कारेणेत्यर्थः । हर्षपारवश्येनेति च गम्यते । अन्धानि
चक्षूरहितानि यतश्च दर्शनीयं न
दर्शनीयं न पश्यन्ति यतश्च स्वपरभेदं न
जानन्ति, विवेकशून्यानीति यावत् । प्रमत्तानीति च गम्यते ।
तथाविधानि चेतांसि मनांसि तान्येव मृगाः पशवः क्रूरसत्त्वानीति
यावत् । उभयोरपि हिंसकत्वादेवमुक्तिः । तेषाम् बन्ध: बन्धनम् स्वेच्छा
सञ्चारावरोधश्चेति गम्यते । बन्धेर्भावे घञ् । तत्र वागुराः जाल
विशेषाः तथाभूताः । वागुरेव स्त्रियोऽपि पाशभूताः पुरुषचित्तं बद्धवा
स्वाकारादिष्वेव स्थापयन्तीत्येवमुक्तिः । किञ्च । मनसि जायत इति
मनोज: सङ्कल्पप्रभवः मन्मथः । 'सप्तम्यां जनेर्ड ' इति डः । स
एव मायाभट: मिथ्याभूतो वीरः । त्रिलोकविजयस्य प्रत्यक्षदृष्टत्वा
त्स्वयमनङ्गत्वाच्चेति भावः । यद्वा । मायया वीरः मायासहितः प्रति
भट इत्यर्थः । इन्द्रजिदादिरिवात्मानमदर्शयन् स्वशरानेव परत्र प्रद
शयन् निरायासेन विजयं साधयतीति भावः । यद्वा । मायावीरत्व
वानिति वा प्रकृत्यादित्वात्तृतीया । वस्तुतः स्त्रियएव त्रैलोक्यं मोह
यित्वा विजयमार्जयन्ति अयं तु तैस्साधितं विजयं स्वीयमिव दर्श
यति लोकस्येति भावः । यद्वा अणुपरिमाणं मन इति मन एव
दृगगोचरं भवति तज्जन्मनस्स्वस्य तु नितरामदर्शन मिति स्वमपश्यद्भय
 
36)
 
भाव: । अतएव स्मर्यते
वै । स्त्रियो
 
"
 
-
 
"
 
173