This page has not been fully proofread.

तृतीयसर्गः
 
नेकथा सङ्कीर्तनमित्युल्लेखोऽलंकारः । अकर्कशमित्यादिभिः रत्न कुण्ड
लादीनां बाधा दिजनकत्वमेतेषां च न तथेत्युत्कर्ष
 
उपमेयस्योपमाना
 
परस्परनैरपेक्ष्यात्
.." गुरूपदेशश्च
 
दिभ्यो वर्णित इति व्यतिरेकोऽपि । एतेषां च
संसृष्टिरेव न संकरः । बाणस्त्वेवंविधे प्रस्तावे
नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नान
मग्राम्यं कर्णाभरणम् " इत्येवं प्रकारेण समुपावर्णयत् ॥
 
मसुवर्णविरचन
 
"
 
सदृष्टान्तं ब्रूते -
 
-
 
...
 
गुरूपदेशं सन्तो जना न गृह्णन्तीति नेति व्यतिरेकमुखेन
 
मुहुःप्रसर्पन्मदमीलितेक्षणाः
क्षणाधिरोहद्रजसो मलीमसाः ।
गजा इव स्तम्भनिरुद्धचेतसः
खला न गृह्णन्ति नियन्तृचोदितम् ॥
 
"
 
167
 
11
 
23
 
मुहुरिति ॥ मुहुः पुनः पुनः शश्वदित्यर्थः ।
 
प्रसर्पन् उद्
 
मदः गर्वः अन्यत्र दानम् ( करि
गच्छन् अन्यत्र व्याप्नुवन् ।
मदः ) । तेन निमीलितानि मुकुलितानि एकत्र गर्वपारवश्यात् अन्यत्र
मदपरवशत्वाच्च । तादृशानि ईक्षणानि नेत्राणि येषां ते तथोक्ताः ।
अत्यन्तसंयोगे द्वितीया । अधिरोहत् अत्यारो
क्षणम् प्रतिक्षणम् ।
 
हत् अधिकं बिभ्रत्, रजः एकत्र तदाख्यो गुणः तज्जन्यो विकारः,
अन्यत्र परागश्च येषां तथोक्ताः
 
क्षणक्षणं मदोन्मत्ताः राजसभावं
 
क्षणक्षण
 
वहन्ति दुर्जना । स्नात्वाऽपि पकदूषिताः भवन्ति गजा
मित्येवमुक्तिः । मलीमसा: मलिना : मलदूषिताः । ' मलीमसंतु मलिनं
कच्चरं मलदूषित ' मित्यमरः ।
मलिनदेहाः। खलाः दुर्जना । गजाः करिण इव । एकत्र सुखदुःखा
द्यैरिन्द्रिय मोहनम् स्तम्भ जडीभावः, अन्यत्र पारवश्यम् । तेन निरु
 
अन्यत्र
 
एकत्र मन कालुष्यभाज:,