This page has not been fully proofread.

मधुराविजये
 
4
 
गुरूपदेश इति ॥ बुध्यन्ते जानन्तीति बुधाः विद्वांसः तैः ।
इगुप ' धेति कः । गुरूणाम् पित्रादीनाम् उपदेशः अज्ञातहितविषय
बोधः। स एव अकर्कशम् अकठिनम् कोमलम् । मृदु कर्णवेधना
दिजन्यवाधारहितं च । अतएव किञ्चन किमपि अपूर्वमित्यर्थः ।
मणिकुण्डलयोः मार्दवस्य बाधारहितत्वस्य च लोके क्वाप्यदृष्टचरत्वा
 

 
दिति भावः । रत्नकुण्डलम् रत्नमयकर्णवेष्टनम् । कुण्डलम् कर्ण
वेष्टनम् ' इत्यमरः । तदिति । इतीत्यस्य गम्यमानार्थत्वादप्रयोगः ।
प्रयोगे पौनरुक्त्यमित्यालङ्कारिकाः । एवमेव सर्वत्राप्युत्तरेषूपमाने
ष्वस्य सम्बन्धः । रत्नकुण्डल इव स्वधारिणं जनमयमपि प्रकाशय
तीति तथोक्तिः । किञ्च मेचक: कृष्णवर्ण: सोऽस्मिन्नस्तीति मेच
कम् । — गुणवचनेभ्यो मतुपो लुगिष्ट' इति मतुपो लुक् । तत् न
भवतीति अमेचकम् अवदातमित्यर्थः । अतएव नूतनम् नवीनम् अपूर्वम् ।
कृष्णवर्णस्यैव कज्जलस्य लोके समुपलम्भादिति भावः । 'कृष्णे
नीलासितश्यामकालश्यामल मेचकाः ' इत्यमरः । शब्दार्णवस्तु
 
166
 
-
 
6
 
गात्रस्य
 
' मेचकः कृष्णनीलस्स्यादतसीपुष्पसन्निभ: ' इत्याह । अञ्जनम् अञ्जन
विशेष: रसाञ्जनमित्यर्थः । ' अञ्जनं कज्ञ्जले चाक्तौ सौवीरे च
रसाञ्जने ' इति सुधा । तत्कार्यकारित्वात्तया व्यपदेश । रसाञ्जनमि
वानुपलब्धसर्ववस्तुप्रकाश कमिति भावः । तदिति । किश्च । जातः उत्पन्नः
स न भवतीति अजातः अनुत्पन्नः ।
क्षीणता कार्यम् यस्मात्तथोक्तम् । अतएव अद्भुतम् आश्चर्यजनकम्
शरीरस्य क्षयः
तपः लोके चान्द्रायणादि तत्सदृशमित्यर्थः । लोके कृत्स्न चान्द्रायणादिरूप
तपसः शरीरकाजनकत्वं दृष्टम् । अयं तु न तथा शरीर
कार्यमजनयदेव तपः कार्यं महाशक्तिसम्पन्नत्वादि पुरुषे घटयति ।
अतएवायं विस्मयावहं तप इत्युच्यते । तदिति ।
धीयते प्रस्तूयत इत्यर्थः ।
किलेति प्रसिद्धौ ।
विषय इति भावः । अत्र
 
कथ्यते अभि
 
गुरूपदेशस्यैकस्यैव
 
-
 
सर्वजनविदितोऽयं
 
रत्नकुण्डलादिरूपेणा