This page has not been fully proofread.

34)
 
तृतीयसर्गः
 
-
 
पद्मानि तथोक्तानि । तेषाम् दाम माला 'माला तु पङ्क्तौ पुष्पादिदामनि
इति हैमः । तद्वत् दीर्घयोः आयतयोः विस्तृतयोः दृशो: नेत्रयोः
उपान्ते (अन्तयोस्समीपे ) । सामीप्येऽव्ययीभावः । नेत्रान्तयोस्समीपे इति
यावत् । शोणिमा आरुण्यम् । 'वर्णदृढादिभ्यः ष्यञ् ' चेति चादिमनच् ।
जनितः जातः । रक्तनेत्रान्तोऽभवदित्यर्थः । 'जनी प्रादुर्भावे ' इत्यस्मात्
' गत्यर्थाकर्म ' केति कर्तरि क्तः । तत्र हेतुं सम्भवयते अनर्गलम् अप्रति
रोधम, निनिरोधं यथा तथा स्वप्रसरः स्वीयव्याप्तिः यथेच्छं दृशोर्ग़मनमिति
यावत् । तस्य प्ररोधिका निरोधिका तथोक्ता । आकर्णमायतलोचन
त्वादस्येति भावः । 'कर्तरि' चेति समासनिषेधस्तु न । कर्तरि
षष्ठ्या एव स निषेध इति वृत्तिकारादिभिर्व्याख्यातत्वात् । शेष
षष्ठ्या साकं समासो वा । तादृशी श्रुतिद्वयी तथाविधौ कर्णौ ।
कर्मधारयस्समासः । 'पुंवत्कर्मधार ' येति पुंवद्भावः । तस्यां दर्शितः
प्रदर्शितः प्रकटीकृतः निज़स्वैरगमनस्य ताभ्यां निरुद्धत्वात् तद्विषये प्रवर्तितः
रोषः कोपः ययोस्तौ तथोक्तौ । 'कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियाम्'
इत्यमरः । इवेति सम्भावनायाम् । तथाविधौ भवतां किमित्युत्प्रेक्षा ।
रक्तनेत्रान्तः कर्णान्तविश्रान्तदृष्टिश्चायमिति निर्गलितोऽर्थः । यथा हुस्सा
मुद्रविदः पाणिपादतले रक्ते नेत्रान्ते च नखास्तथा तालुजिह्वा
धरोष्ठानि सप्तरक्तं श्रियः पदम् " स्तनयोरन्तरं चैव कराक्षिहनु
 
"
 
नासिकम् । दीर्घं यस्य स लक्ष्मीवान् पञ्चदीर्घ इति स्मृतः
इति ॥
 
66
 
नासामस्य प्रस्तौति -
 
-
 
157
 
अनुल्बणामायततुङ्गबन्धुरा
 
ममंस्त लोकः स्फुटमस्य नासिक़ाम् ।
विशृङ्खलव्याप्नुवदीक्षणद्वयी
 
परस्पराक्रान्तिनवारणार्गलाम् ॥ 14
11 11
 
Ĵ
 
"