This page has not been fully proofread.

तृतीयसर्गः
 
व्यराजतेति ॥ अस्य राज्ञः कवाटवत् बन्धुरम् रम्यम् आह्ला
दकम् सन्तोषजनकम् वैशाल्यवदित्यर्थः । 'बन्धूरबन्धुरी रम्ये नम्र
हंसे तु बन्धुरः' इति रभसः । वक्षस्थलम् उरःप्रदेशः । कर्तृ ।
' उरो वत्सं च वक्षश्च इत्यमरः । स्थली अकृत्रिमा भूमिः ।
जानपदेति ङीष् । स्थली त्वकृत्रिमा स्थलं तूभयसाधारणमित्यभि
युक्ताः । मृगीदृशः इव दृशः यासां ताः तथोक्ताः हरिणीनयनाः
सुन्दर्यः स्त्रियः । कुम्भस्तनवत्त्वस्य तास्वेवौचित्यसम्पादकत्वादेवमुक्तिः ।
उष्ट्रमुखादिवत्समासः । तासाम् । करीन्द्राः गजश्रेष्ठाः तेषाम् कुम्भा
शिरः पिण्डाः । ' कुम्भौ घटेभमूर्धाशो ' इत्यमरः । त एव प्रतिमा:
उपमानानि यस्य तथोक्तम् । गंजकुम्भवदत्युन्नतमित्यर्थः । एतस्मादेव
कुचयोः
वक्षस्सम्म नातिवैशाल्यं प्राप्तुं योग्यतास्येति भावः ।
स्तनयो द्वन्द्वम् द्वौ स्तनावित्यर्थः । यत् परिमाणमस्य यावान् तेन ।
 

 
आ सर्व
' यत्तदेतेभ्यः परिमाणे वतुप्' इति मतुबर्थे वतुं ।
नान' इत्याकारः । यादृक्परिमाणवता विशालभावेनेति यावत् ।
बहि' बाह्यम् वक्षस्थलाद्वहिस्थं प्रदेशम् । 'बहिर्बाह्ये' इत्यमरः ।
तावता तत्परिमाणमस्य ।
न याति न गच्छति न प्राप्नोति ।
पूर्ववन्मतुप् । तादृशेन विशालभावेन वैपुल्येन । करणभूतेन । व्यरा
जत अशोभत । अत्युन्नतं तत्सतीकुचयुगं गाढालिङ्गसम्मदितिविपुलं
 
तस्याः
 
158
 
"
 
• सत् तद्वक्षोदेशमतिक्रम्य बहिरायातुं कथमपि न शशाक ।
 
तदन्त
 
रैव स्थित्वा तस्मिन् लीनमासीदित्यत्युक्तिरलङ्कारः । करीन्द्रकुम्भ
प्रतिममिति पदार्थस्सोऽयं विशेषणगत्या
 
जीवातुरभूदिति
 
काव्यलिङ्गभेदानुप्राणिता चेयमलङ्क तिः ।
 
प्रेम्णा तं गाढ
 
"C
 
मालिङ्गयन्त्यः स्त्रियस्सर्वा: अन्यत्र दुरधिगमं
 
भवत्यो नान्यं जनं मनसाऽपि न
 
स्मरन्त्यः
 
च व्यज्यते इति अलङ्कारेण वस्तुध्वनिः ॥
 
अनया
 
सौख्यातिशयं तत्रानु
पतिव्रता भवन्तीति