मधुराविजयम् /287
This page has not been fully proofread.
  
  
  
  मधुराविजये
  
  
  
   
  
  
  
"
   
  
  
  
त्प्रेक्षेयम् । धृङ् अवस्थानें इत्यस्मात् हेतुमण्ण्यन्ताल्लङ् । चुरादेरा
कृतिगणत्वात् धृ इत्यस्य स्वार्थणिजन्तोऽयमिति वक्तुं न युज्यते ।
● षिद्भिदादिभ्योऽ' ङिति सूत्रे 'धारा प्रपतन ' इति वक्तव्यम्
इत्यत्र ' धृतिरन्या' इत्येवाह महाभाष्यकृत् । न चाह ' धारणान्या
इति । अतएव चुरादिगणपठितोऽयमित्युक्तिर्न महाभाष्यकृदभि
प्रेता । स्पष्टीकृतं चेदं सर्वं पुरुषकाराख्ये दैवव्याख्याने लीलाशुकेन
   
  
  
  
152
   
  
  
  
"
   
  
  
  
$
   
  
  
  
"
   
  
  
  
-
   
  
  
  
" धन्– धारणे धृ धारणे इत्यपि चुरादौ क्षीरस्वामी । तंत्र
   
  
  
  
• धारयति – धारयते । चुरादेराकृतिगणत्वाद्धारयतीति हेमचन्द्रः ।
न्यासे तु तु 'धारेरुत्तमर्ण: ' ( १ अ.
   
  
  
  
४ पा. ३६ सू. ) इत्यादिषु
प्रियतेर्हेतुमण्णिच्येव धारिर्व्युत्पाद्यते । षिद्भिदादिभ्योङि '
   
  
  
  
"
   
  
  
  
त्यत्र
   
  
  
  
धारा प्रपातन' इति वक्तव्यम्
   
  
  
  
धृतिरन्या' इति भाष्यम् ।
तत्र च 'धृतिरन्ये ' ति ब्रुवता 'ऋदृशोऽङि गुण: ' ( ६ अ. ४ पा.
१६ सू. ) इति गुणे कृते दीर्घत्वनिपातने धरतेरेव धारेत्यभिप्रे
यते । न पुनस्समानार्थत्वेऽपि धारयतेः । यदि सोऽपि चुरादिष्व
पठिष्यत् धारणाऽन्येत्येवावक्ष्यत् कृतं निपातनक्लेशेन,
   
  
  
  
इति । कव
   
  
  
  
यस्त्वेनं बहुलं प्रायुञ्जत । 'अधारयन् स्रज़ः कान्ता
   
  
  
  
इति भट्टिः ।
   
  
  
  
अन्यूनं गुणममृतस्य धारयन्ती ' इति माघः ।
   
  
  
  
मुक्तावलीमविनय
   
  
  
  
पताकमिव धारयन्त ' मिति भट्टबाण । 'मासादूर्ध्वं न शक्नुयां प्राणान्
धारयितुम् इति भोजः । विशदीकृतं चेदं सर्वं मदीयान्ध्रव्याख्या
पीठिकायाम् ॥
   
  
  
  
विशालवक्षा अयमिति वर्ण्यते
   
  
  
  
-
   
  
  
  
-
   
  
  
  
(
   
  
  
  
व्यराजतोरस्थलमस्य तावता
   
  
  
  
विशालभावेन कवाटबन्धुरम् ।
करीन्द्रकुम्भप्रतिमं मृगीदृशां
कुचद्वयं याति न यावता बहिः ॥
   
  
  
  
-
   
  
  
  
}
   
  
  
  
"
   
  
  
  
I
   
  
  
  
11 10 11
   
  
  
  
॥
   
  
  
  
  
"
त्प्रेक्षेयम् । धृङ् अवस्थानें इत्यस्मात् हेतुमण्ण्यन्ताल्लङ् । चुरादेरा
कृतिगणत्वात् धृ इत्यस्य स्वार्थणिजन्तोऽयमिति वक्तुं न युज्यते ।
● षिद्भिदादिभ्योऽ' ङिति सूत्रे 'धारा प्रपतन ' इति वक्तव्यम्
इत्यत्र ' धृतिरन्या' इत्येवाह महाभाष्यकृत् । न चाह ' धारणान्या
इति । अतएव चुरादिगणपठितोऽयमित्युक्तिर्न महाभाष्यकृदभि
प्रेता । स्पष्टीकृतं चेदं सर्वं पुरुषकाराख्ये दैवव्याख्याने लीलाशुकेन
152
"
$
"
-
" धन्– धारणे धृ धारणे इत्यपि चुरादौ क्षीरस्वामी । तंत्र
• धारयति – धारयते । चुरादेराकृतिगणत्वाद्धारयतीति हेमचन्द्रः ।
न्यासे तु तु 'धारेरुत्तमर्ण: ' ( १ अ.
४ पा. ३६ सू. ) इत्यादिषु
प्रियतेर्हेतुमण्णिच्येव धारिर्व्युत्पाद्यते । षिद्भिदादिभ्योङि '
"
त्यत्र
धारा प्रपातन' इति वक्तव्यम्
धृतिरन्या' इति भाष्यम् ।
तत्र च 'धृतिरन्ये ' ति ब्रुवता 'ऋदृशोऽङि गुण: ' ( ६ अ. ४ पा.
१६ सू. ) इति गुणे कृते दीर्घत्वनिपातने धरतेरेव धारेत्यभिप्रे
यते । न पुनस्समानार्थत्वेऽपि धारयतेः । यदि सोऽपि चुरादिष्व
पठिष्यत् धारणाऽन्येत्येवावक्ष्यत् कृतं निपातनक्लेशेन,
इति । कव
यस्त्वेनं बहुलं प्रायुञ्जत । 'अधारयन् स्रज़ः कान्ता
इति भट्टिः ।
अन्यूनं गुणममृतस्य धारयन्ती ' इति माघः ।
मुक्तावलीमविनय
पताकमिव धारयन्त ' मिति भट्टबाण । 'मासादूर्ध्वं न शक्नुयां प्राणान्
धारयितुम् इति भोजः । विशदीकृतं चेदं सर्वं मदीयान्ध्रव्याख्या
पीठिकायाम् ॥
विशालवक्षा अयमिति वर्ण्यते
-
-
(
व्यराजतोरस्थलमस्य तावता
विशालभावेन कवाटबन्धुरम् ।
करीन्द्रकुम्भप्रतिमं मृगीदृशां
कुचद्वयं याति न यावता बहिः ॥
-
}
"
I
11 10 11
॥