This page has not been fully proofread.

मधुराविजये
 
"
 
त्प्रेक्षेयम् । धृङ् अवस्थानें इत्यस्मात् हेतुमण्ण्यन्ताल्लङ् । चुरादेरा
कृतिगणत्वात् धृ इत्यस्य स्वार्थणिजन्तोऽयमिति वक्तुं न युज्यते ।
● षिद्भिदादिभ्योऽ' ङिति सूत्रे 'धारा प्रपतन ' इति वक्तव्यम्
इत्यत्र ' धृतिरन्या' इत्येवाह महाभाष्यकृत् । न चाह ' धारणान्या
इति । अतएव चुरादिगणपठितोऽयमित्युक्तिर्न महाभाष्यकृदभि
प्रेता । स्पष्टीकृतं चेदं सर्वं पुरुषकाराख्ये दैवव्याख्याने लीलाशुकेन
 
152
 
"
 
$
 
"
 
-
 
" धन्– धारणे धृ धारणे इत्यपि चुरादौ क्षीरस्वामी । तंत्र
 
• धारयति – धारयते । चुरादेराकृतिगणत्वाद्धारयतीति हेमचन्द्रः ।
न्यासे तु तु 'धारेरुत्तमर्ण: ' ( १ अ.
 
४ पा. ३६ सू. ) इत्यादिषु
प्रियतेर्हेतुमण्णिच्येव धारिर्व्युत्पाद्यते । षिद्भिदादिभ्योङि '
 
"
 
त्यत्र
 
धारा प्रपातन' इति वक्तव्यम्
 
धृतिरन्या' इति भाष्यम् ।
तत्र च 'धृतिरन्ये ' ति ब्रुवता 'ऋदृशोऽङि गुण: ' ( ६ अ. ४ पा.
१६ सू. ) इति गुणे कृते दीर्घत्वनिपातने धरतेरेव धारेत्यभिप्रे
यते । न पुनस्समानार्थत्वेऽपि धारयतेः । यदि सोऽपि चुरादिष्व
पठिष्यत् धारणाऽन्येत्येवावक्ष्यत् कृतं निपातनक्लेशेन,
 
इति । कव
 
यस्त्वेनं बहुलं प्रायुञ्जत । 'अधारयन् स्रज़ः कान्ता
 
इति भट्टिः ।
 
अन्यूनं गुणममृतस्य धारयन्ती ' इति माघः ।
 
मुक्तावलीमविनय
 
पताकमिव धारयन्त ' मिति भट्टबाण । 'मासादूर्ध्वं न शक्नुयां प्राणान्
धारयितुम् इति भोजः । विशदीकृतं चेदं सर्वं मदीयान्ध्रव्याख्या
पीठिकायाम् ॥
 
विशालवक्षा अयमिति वर्ण्यते
 
-
 
-
 
(
 
व्यराजतोरस्थलमस्य तावता
 
विशालभावेन कवाटबन्धुरम् ।
करीन्द्रकुम्भप्रतिमं मृगीदृशां
कुचद्वयं याति न यावता बहिः ॥
 
-
 
}
 
"
 
I
 
11 10 11