This page has not been fully proofread.

33)
 
तृतीयसर्गः
 
"
 
व्यज्यते । आलक्ष्यत इति आङ्पूर्वाल्लक्ष दर्शनाङ्कयोरित्यस्माल्लङ् ।
अत्र पूर्वार्धन कम्पराजः स्मरविजयपताकापादताडनवान् इति ज्ञाप्यं
निर्दिश्य तदुत्तरार्धेन पादतलयोः सुदृढमीनलाञ्छनलाञ्छितत्वात् इति
ज्ञापकनिर्देशः कृत इत्यनुमानोऽयमलङ्कारः । लक्षणं तु "साध्यसाधन
मात्रोक्तावनुमानमुदीरयेत् । तर्कानुमानरूपाभ्यां तत्प्रवृत्तिर्द्वयी भवेत् ॥
इति । लक्षणेऽस्मिन् साधनमात्रेति मात्रचा व्याप्तिपक्षधर्मतयोः प्रद
र्शनं निरस्यते । तयोरपि प्रदर्शने तार्किकानुमानत्वापातात् । केचित्तु
तयोरपि निर्देशोऽवश्यंभावीति मन्यन्ते । तार्किकानुमानाद्वैलक्षण्यं तु
श्लेषरूपकापह्नवातिशयोक्त्याद्यालम्बनेनेति ते वदन्ति । तन्मते काव्य
लिङ्गभेदोऽयमिति सुवचः । अनुमानोऽयमिति पक्षे नूनमित्ययमयोग
व्यवच्छेद्यतां साध्यस्य कथयन्ननुमानस्य वाचकतां साधयतीति दिक् ।
मत्स्यरेखाया: फलं सामुद्रिका एवमामनन्ति
मीनसमा
 
यस्य
 
-
 
(6
 
यस्य तस्य शुभलक्षणलक्षितस्येत्यर्थः ।
 
149
 
001
 
रेखा कर्मसिद्धिश्च जायते । धनाढ्यस्तु स विज्ञेयो बहुपुत्रो न
 
संशयः ॥" इति । पादसौकुमार्यस्यापि त एव फलमाहुः - " मृदुत्वे
पादतलयोर्भवेद्वाहन सौख्यभाक्" इति । "मानवा मौलितो वर्ण्या:
देवाश्चरणतः पुनः
इति जाग्रत्यपि कविसमये साक्षाद्विष्णुत्वेन स्व
भावनाभावितस्य कम्पराजस्य देवताया इव वर्णनं पतिदेवतायाः अस्याः
कवयित्र्या: नोचितमिति न । काव्येऽस्मिन् बहुवारमनया विष्णुरय
मिति वर्णितत्वाद्वर्णयिष्यमाणत्वाच्च ॥
 
शुभाकृतेस्तस्य सुवर्णमेखलं
कटिस्थलं स्थूलशिलाविशङ्कटम् ।
व्यडम्बनापट्टिका
परिष्कृतामञ्जनभूभृतस्तटीम् ॥
 
18 n
 
शुभाकृतेरिति ॥ शुभा शोभना आकृतिः अवयवसंस्थानम्
 
तस्य राज्ञः । सुवर्णस्य