This page has not been fully proofread.

तृतीयसर्गः
 
अभि
 
हितसम्पादनाहितनिवारणप्रवृत्तिः तं काङ्क्षन्ति पुनः पुनः
लषन्ति तत्परा भवन्तीति तथोक्ताः तैः । बहुलमाभीक्ष्ण्ये ' इति
णिनिः। गजैः करिभिः । उत्कोच: आमिष: प्रभ्वादीनामनुग्रहसम्पा
' लञ्च उत्कोच
दनाय स्वकार्यसिद्धये रहसि दीयमानं द्रविणादि ।
आमिष: इति विश्वप्रकाशः । तस्य भावः तत्ता । तया उत्कोचतया
वितीर्णम् दत्तमिव । धीरधीः निर्विकारचेता जितेन्द्रियः कम्पराज
इत्यर्थ: । एतेन महापुरुषत्वमस्य गम्यते । तेन तत्सेवनाभिलाषः,
तेन स्वीयवस्तुनोऽनर्घस्य प्रदानेनापि तदनुग्रहसम्पादनम्, तद्द्वारा
यशस्सम्पादनप्रयत्नश्च करिणां युज्यते । विभ्रमेण विलासेन मन्थरम्
मन्दम् शनैश्शनैः प्रवृत्तम् • मन्थरं कोशफलयोः भारमन्थानयोः
पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत् ' इति मेदिनी ।
गतम्, गमनम् । भावे क्तः । अधारयत् दधार
कीर्त्यर्थी स्वनाम लोके प्रख्यापयितुं महान्तमाश्रयति, यथा वा
तदनुग्रहसम्पादनाय स्वीयं महार्घं वस्तु तस्मै ददाति तद्वदेवैत इति
भावः । गजो यथा सलीलं मन्दमन्दं गच्छति तथायमपि सविलास
•गामी समभवदिति निष्कृष्टोऽर्थः । महापुरुषसेवाया: कीर्त्यादिसाधनत्व
मुक्तमभियुक्तैः " चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्सङ्गतिः
अत्र च क्रियास्वरू
कथय किं न करोति पुंसाम " इत्यादिना ।
पोत्प्रेक्षालङ्कारः ।'
 

 
। यथा कश्चन
 
पादादिशिरोऽन्तम ङ्गसौष्ठवं
 
}
 
दशभिरश्लोकैः
 
-
 
"
 
कम्प राजस्य
 
147
 
स रूपगर्वेण निरास्थद घ्रिणा
स्मरस्य नूनं जयवैजयन्तिक़ाम् ।
न चेत्कथं तस्य तलेऽतिकोमले
सुलेखमालक्ष्यत मीनलाञ्छनम् ॥
 
प्रस्तूयतेऽमुमारभ्य
 
u 7 n