This page has not been fully proofread.

मधुराविजये
 
कम्पराजः व्यराजत अधिकं प्राकाशत । तत्र दृष्टान्तमाह - वसन्तेन
तन्नाम्ना ऋतुना निर्धूतम् नितरां कम्पितम् निरस्तमिति यावत् ।
तुषारस्य हिमस्य 'तुषारस्तुहिनं हिम' मित्यमरः । मण्डलम् समूहः
यस्य तथोक्तः । वसन्तापगमितहिमप्रावरण इत्यर्थः । तादृशः । अत
एव तीव्राः तीक्ष्णा: अत्यन्तं तेजस्विन्य इत्यर्थः । दीधितयः किरणा:
यस्य तथोक्त' । 'किरणोऽत्रमयूखांशुगभस्ति घृणिघृष्टय । भानुः करो
मरीचि स्त्रीपुंसयोर्दीधितिस्स्त्रियाम्' इत्यमरः । दिनानाम् दिवसानाम्
पतिः स्वामी ईशः अहर्पतिस्सूर्य : तदधीनत्वाद्द्विसस्य । सइव व्य
जतेति सम्बन्धः । हेमन्तापगमे सूर्यकिरणानां कान्तिमत्त्वं वसन्ते
यथा कालतस्सिद्धम् तथा बाल्यापगमे वयस्सिद्धोऽवयवविकासः कम्प
राजस्य नितरां जनरञ्जकोऽभूदिति निर्गलितोऽर्थः । पूर्णेयमुपमा ॥
 
146
 
सविलासगमनं नाय के प्रस्तूयतेः -
 
स सर्वतः पर्वतकन्दराश्रयैः
 
"
 
परिग्रहानुग्रहकाङ्क्षिभिर्गजैः ।
वितीर्णमुत्कोचतयेव धीरधी
रधारयद्वि भ्रममन्थरं गतम् ॥
 
11 6 11
 
स सर्वत इति ॥ सः राजा ( कर्ता ) सर्वतः सर्वत्र
 
सर्वासु दिक्षु । सार्वविभक्तिकस्तसिः । पर्वतानाम् कन्दराः गुहाः
 
दरी तु कन्दरो वा स्त्री' इत्यमरः । त एव आश्रयः निवास
 

 
स्थानम् येषां तैः । यत्र कुत्रापि कोणे स्थित्वा जनैरविदितैरिति
भावः । गजानां गिरिप्रभवत्वं गिरिचरत्वं च प्रसिद्धम्
 
"
 
न्ध्यमलया: गजानां प्रभवा नगा:
 
इति गजायुर्वेदः ।
 
-
 
"
 
"हिमवद्वि
 
"गिरिचर
 
इव नागः प्राणसारं बिभति
 
इति कालिदासः । अतएव
 
परिं
 
ग्रहः स्वसेवार्थमात्मीयत्वेन स्वीकारः । स एव अनुग्रह अभ्युपपत्तिः