This page has not been fully proofread.

द्वितीय सर्गः
 
इतीति ॥ सर्वं पूर्ववत् । द्वितीयसर्ग: - द्वितीय: द्वयोः पूरणः।
स चासौ सर्गः द्वितीयसर्गः । द्वितीय: काव्यभाग इत्यर्थः । 'द्वेत्तीयः '
इति डटोऽपवादस्तीयः । कुमाराणाम् जननम, कुमारजननम्,
। नामेति
प्रसिद्धौ । कुमारोदयवृत्तान्तेन प्रसिद्धम् । प्रधानतया समुपवर्णित
राजसुतोत्पत्तिविषय इय॒त्यर्थ: । इति समाप्तः - इति तु विशेषः ॥
 

 
इति
 
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्र साहिती वैदुष्य
 
साहित्यालङ्कार' 'विद्वत्कवीशान '
 
"
 
(
 
139
 
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
 
काव्यकलानिधि' 'महीशूरमहाराजास्थानमहाविद्वत्कवि '
 
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
 
श्रीगङ्गादेव्याः कृती मधुराविजये महाकाव्ये
कुमारोत्पत्तिवर्णनम् नाम
द्वितीयसर्गः
 
?