This page has not been fully proofread.

द्वितीय सर्गः
 
सर्वभूमि
धर्म
 

 

 
परिमिते काले गते इत्यर्थः । पार्थिवः पृथिव्या ईश्वरः
पृथिवीभ्यामणञौ' इत्यनुवर्तमाने 'तस्येश्वर' इत्यण् । तस्य
पत्नी देवी । "धर्मस्य पत्नीति तादर्थ्यो षष्ठी । कर्त्री यांसि ।
धीयन्ते अनेत्यधिकरणे कि पयसां पयोधिः पयः पयोधि क्षीर
समुद्रः । रूढिर्योगमपहरतीति न्यायात् पयोधिशब्दस्समुद्रमात्राभिधायी ।
तस्य वीचिरेखा तरङ्गमाला । चिन्तारत्नम् सर्वार्थप्रदः दैवतमणिः ।
पारिजातः सर्वाभीष्टप्रदो देववृक्षविशेषः । देवतरुषु पञ्चस्वपि तेजसा
त्यधिकः पारिजातः । ( अत एवाह – कालिदासः 'कल्पद्रुमाणामिव
पारिजात: ' इति) ताविव । कम्पन: सङ्गमश्च कम्पनसङ्गमौ । शब्द
परावेतौ । अर्थोपसर्जनशब्दाभिधायकत्वमपि दृष्टं क्वचित् 'देवपूर्वं
गिरिं ते ' 'हिरण्यपूर्वं कशिपुं प्रचक्षते' इत्यादौ । तौ शब्दौ आख्ये
अभिधायके नामनी ययोस्तौ । तादृशनाम्नी धरिष्यमाणावित्यर्थः ।
'आख्या अभिधानं च नामधेयं च नाम च' इत्यमरः । सुतौ
पुत्वौ । कर्म । क्रमात् क्रममनुसृत्य । ल्यब्लोपे पञ्चमी । कम्पनम्
तदनन्तरं सङ्गममिति यावत् । असूत अजनयत् । त्यागशीलत्वते जो
वत्त्वे समाने अपि पृथगुपमानयोर्द्वयोर्ग्रहणमुपमेयगतक्रमपोषणार्थमिवा
भाति । दुर्वास सरशापेन समुद्रगतां स्वर्लक्ष्मीमुद्धर्तुकामा देवासुराः क्षीरा
म्भोधि ममन्थुः । तदानीं चिन्तामणिरत्रे, पारिजातश्च पश्चात्समभुताम् ।
लक्ष्मीसुधादयोऽपि ततस्समजायन्तेति पौराणिकी कथाऽत्रानुसंधेया ॥
 
सोदरैस्सह शिशोरभिवृद्धि प्रजारञ्जकत्वं च प्रस्तौति –
 
स राजसूनुस्सह सोदराभ्यां
दिने दिने वृद्धिमुपाससाद ।
शशीव सानन्दमुदीक्ष्यमाणः
प्रजाभिरालोकसमुत्सुक़ाभिः ॥
 
135
 
॥ 41 ॥