This page has not been fully proofread.

मधुराविजये
 
साधुत्वे मानाभावात् । अतएव लिङ्गाभट्टीयव्याख्याकर्ता अङ्गगं
चत्वराजिरे' इति णान्तमेव पाठं मौलिकमुदाजहार । तस्मिन् ।
चरतीति चरः । पचादित्वादच् । जानुभ्याम् ऊरुपर्वभ्यां चरः
तथोक्तः । तम् । भूमौ हस्तौ निधाय जानुभ्यां गच्छन्तमित्यर्थः ।
'जानूरुपर्वाष्ठीवदस्त्रियाम्' इत्यमरः । कलम् अव्यक्तमधुरं यथा
भवति तथा
ध्वनौ तु मधुरास्फुटे कलः इत्यमरः । क्वणन्त्यः
ध्वनन्त्यः शब्दं कुर्वत्यः । काञ्चनस्य सुवर्णस्य । विकारार्थे षष्ठी ।
किङ्किण्यः क्षुद्रघण्टाविशेषाः यस्य तम् । 'किङ्किणी क्षुद्रघण्टिका'
इत्यमरः । नद्यूतश्चेति कप् । 'न क़' पीति निषेधा 'त्केऽण' इति ह्रस्वो
न । आलोकयन्तौ तच्चेष्टाविलासादिषु तदेकतानहृदयौ पश्यन्तौ ।
अमृतम् पीयूषम् सुधा 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते '
अम्बुराशि समुद्रः कविप्रौढोक्तिसिद्धः । अमृत
अन्तः अन्तरा मध्ये । मग्नौ निमग्नौ
अवगाढाविवेत्युत्प्रेक्षा । अभूताम् आस्ताम् । सुधासमुद्रो यदि स्यात्त
दानीं तत्राप्लवितस्य यादृशं सुखं संजायते तादृशं शर्म तावन्व
भूतां तद्दर्शनेनेति परमार्थ । गृहमेधिनौ यदर्थमभूतां तमर्थं तौ कर
गतं कर्तुमारभेतां पुत्त्रजननोत्सवेनेति तात्पर्यार्थः ॥
 
इत्यमरः । तस्य
 
मयः सागर इत्यर्थः । तस्य
 
134
 
(
 
नायकस्य बाल्यमुपसंहृत्य कौमारदशां वर्णयितुकामा तदनुजात
जननमवतारयति
 
-
 
6
 
अथ क्रमात्पार्थिवधर्मपत्नी
सुतावुभौ कम्पनसङ्गमाख्यौ ।
 
असूत चिन्तामणिपरिजातौ
 
पयः पयोधेरिव वीचिरेखा ॥
 
अथेति ॥ अथ अनन्तरम् पूर्वोक्तवर्णनानुसारेण
 
11 40 11
 
संवत्सरत्रय