This page has not been fully proofread.

132
 
मधुराविजये
 
यथाऽभवन्निवृ तमस्य गात्रं
सुताङ्गसंस्पर्शभुवा सुखेन ॥
 
तथेति ॥ अस्य बुक्कराजस्य । अवयवावयविभावे
 
पष्ठी ।
 
"
 

 
गात्रम् शरीरम् । कर्तृ । 'गात्रं वपुस्संहननं शरीरम् ' इत्यमरः । सुतस्य
अङ्गानि अवयवाः । तेषाम् संस्पर्शः सम्यक् स्पर्शनम् गाढालि
जनमिति यावत् । तस्माद्भवतीति 'विवप्' चेति क्विप् ।' तृतीया
दिषु भाषितपुंस्कं पुंवद्गालवस्य' इति पुंवद्भावः । तथोक्तेन । सुख
यतीति सुखम् सौख्य हेतु: आनन्दजनको व्यापारः संतोषानुभूत्येति
सुखहेतौ सुखे सुखम् ' इति विश्वः । तेन । यथा येन
 
J
 
"
 
भावः ।
 
प्रकारेण । यच्छब्दात् प्रकारवचने थाल् । निर्वृतम् सुखितम सुख
वत् संजातानन्दम् । तथा तेन प्रकारेण तद्वदित्यर्थः । कर्पूरभरैः
घनसारातिशयैः अतिशयितकर्पूरैः कर्पूरराशिभिरिति यावत् । मनोज्ञः
सुगन्धवद्भिस्तैरित्यर्थः । कर्पूरमस्त्रियां घनसारश्चन्दसंज्ञ: '
 
"
 
इत्यमरः ।
 
' अतिशयो भर' इति च । अपिरुत्कर्षं द्योतयति । लोके सुखहे
तुषूत्कृष्टैरप्येतैरित्यपिशब्दार्थः । एवमेवोपमानैरुत्तरत्राप्यस्य संबन्धो वेदि
तव्यः । न नैव निर्वृ तमित्यर्थः । एतत्सुतसंस्पर्शस्त्वनन्यादृश इति
भावः । हारैः मुक्तावलिभिः अतिशीतलैरित्यर्थः ।
 
हारो मुक्ता
न निर्वृ तमित्यादेस्सर्वत्र पूर्ववदेव संबन्धः ।
 
वली ' त्यमरः ।
 
चन्दनैः मलयज़ैः
 
सारो मलयजो
 
गन्धसारै: सुगन्धिभिरगीतलैचापीति भावः । 'गन्ध
भद्रश्रीश्चन्दनोऽस्त्रियाम्
 
"
 
पादैः चन्द्रकिरणैः स्पर्शमात्रेण सर्वधातूनां परिपुष्टिजननद्वारा सर्वे
इत्यमरः । अमृतांशु
न्द्रियाह्लादकैरपीति भावः । पादा रश्म्यङ्घ्रितुर्थांशाः ' इत्यमरः ।
लोके सुखतव इति सुप्रसिद्धा एते सर्वेऽपि तादृगानन्दं नैव जनया
मासुरेतस्य सुतस्पर्शसंभूतानन्दस्य कलामप्येते न प्राप्नुवन्तीत्यप्रकृ
तेभ्यः प्रकृतस्याधिक्यं वर्णितमिति व्यतिरेकोऽलङ्कारः । अयं च व्यति
 
,
 
S
 
38 11
 
(