This page has not been fully proofread.

130
 
मधुराविज़ये
 
क्रमश्र्वानु
 
क्रमेण अनुक्रमेण क्रमानुसरणेन पुंखानुपुंखन्यायेनेत्यर्थः ।
क्रमे शक्तौ कल्पे चाक्रमणेऽपि च इति मेदिनी । धात्रीज़नेन
उपमातृभिरनेकाभिः । कर्तृभूताभिः । अनेन महानादरस्तस्मिन् तासां
सूच्यते । शिक्षितानि शिक्षावन्ति कृतानि ताभिः परिग्राहितानी
त्यर्थः । शिक्षाशब्दात्तत्करोतीति णिजन्तान्मतुषि मतुपो लुक् । तदन्ता
त्कर्मणि क्तः । वचांसि वचनानि अस्फुटप्रवृत्त्या मधुराणिभ ाषितानी
त्यर्थः । निशम्य श्रुत्वा । स्खलन्ति संचलन्ति इतस्ततः प्रभ्रश्यन्ति
पदानि पादविन्यासाः येषु तथोक्तानि । अतएव मन्थराणि पतन
भिया शनैश्शनैः प्रवृत्तानि । 'मन्दगामी तु मन्थर: ' इत्यमरः ।
यातानि गमनानि । यातेर्नपुंसके भावे क्तः । दृष्ट्वा वीक्ष्य च ।
च समुच्चये । निर्वृतः सुखवान् " सुखनाशौ तु निर्वृती '
नानार्थरत्नमाला । अभवत् अभूत् आनन्दमनुबभूवेत्यर्थः ।
 
"
 
इति
 
यथासंख्य
 
मलङ्कारः ॥
 
"
 
" मनष्षष्ठानीन्द्रिया " णीत्यन्तरिन्द्रियसुखं प्रस्तुत्य कर्मेन्द्रि
येषु घ्राणेन्द्रियसुखानुभूतिमस्मिन् श्लोके समाख्याति -
 
""
 
"
 
तदाननं तस्य सुगन्धि जिघ्र
न्नालक्ष्यदन्ताङ्क
रदर्शनीयम् ।
न तृप्तिमासादयति स्म राजा
नवोदयं हंस इवारविन्दम् ॥
 
11
 
37
 
11
 
तदेति ॥ तदा तस्मिन् काले कुमारस्य
 
शैशवदशाया
 
' हंसास्तु श्वेतगरुत
 
66
 
मित्यर्थः । हंसः मानसौका: पक्षिविशेषः ।
वक्राङ्गा मानसौकसः' इत्यमरः । हन्ति गच्छतीत्यच् । " भवेद्वर्णा
इति स । नवः उदयः विकासः यस्य तम् । तदानी
 
गमाद्धंस
मेव विकसितमित्यर्थः । अनेन
 
परिमलातिशयस्तस्मिन्नुच्यते । अरवि