This page has not been fully proofread.

द्वितीय सर्गः
 
यज्वा यथाज्याहुतिभिर्हुताशं
सस्यं यथा वृष्टिभिरम्बुवाहः ॥
 
धात्रीभिरिति ॥ यज्वा विधिवद्धता यजमानः ।
 
यज्वा
 
तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्वनिप् इति यजेङ्क्षनिप् ।
आज्याहुतिभिः घृतरूपैः हविभि: हुताशम् हविर्भुजम् यथा अग्निमिवे
त्यर्थः । यथाशब्दस्सादृश्ये । वद्वा यथा तथेवैवं साम्ये इत्यमरः ।
 
.
 
'
 
1
 
अम्बुवाहः मेघ अम्बु जलं वहतीति कर्मण्यण् । वृष्टिभिः वर्षेः
 
"
 
:
 
सस्यम् यथा वृक्षादीनां फलमिव ' वृक्षादीनां फलं सस्यम् इत्य
 

 
6
 
मरः ।
 
भूपतिः राजा । आदरेण श्रद्धया । श्रद्धादरे च काङ्क्षा
 
35 Il
 
याम् इति मेदिनी । आप्ताभिः प्रत्ययिताभिः विश्वसनीयाभिः ।
 
अतिस्नेह पापशङ्कीति न्यायादिति भावः । 'आप्तः प्रत्ययितस्त्रिषु
इत्यमरः । धात्रीभिः उपमातृभिः मातृकार्यनिर्वतिनीभिः । ' धात्री
जनन्यामलकीवसुमत्युपमातृषु' इति मेदिनी । अमुम् कुमारम्,
इमम् बालकम् । अवर्धयत् । पोषयामास वृद्धिमगमयदित्यर्थः ।
श्रौती पूर्णेयमुपमा । आदरेणेत्युपमानोपमेययोनिर्दिष्ट साधारणो धर्मः ।
" यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् । उपादाने भवेच्छ्रौती
त्याहुश्शास्त्रविचक्षणा:
 
S
 
इति लक्षणात् ॥
 
"
 
सिकीं प्रीतिमाचष्टे -
 
(
 
129
 
क्रमेणेति ॥ सः प्रख्यातः
 
,
 
क्रमेण धात्रीजनशिक्षितानि
 
वचांसि यातानि च मन्थराणि ।
 
स्खलत्पदान्यस्य धराधिनाथो
 
निशम्य दृष्ट्वा च स निर्वृतोऽभवत् ॥ ॥
 
36
 
सुतदर्शनादिजन्यं वैषयिकमानन्दनं पितुर्वर्णयन्ती पुरतो मान
 
}
 
धराधिनाधः बुक्कभूपतिः ।