This page has not been fully proofread.

6
 
तेन कुमारस्याप्युप
 
6
 
तस्मिन् संस्कारस्यात्युच्चाधायकत्वादिति भावः ।
मेयभूतस्य स्वत एव महातेज़स्कत्वम्, तेन च विष्णो: मूर्त्यन्तरत्वं च
व्यज्यते । 'सप्ततन्तुर्मख: ऋतुः' इत्यमरः । समताम् सादृश्यम् ।
वाच्यलिङ्गास्समस्तुल्यस्सदृक्षः' इत्यमरः । अयासीत् अगच्छत् प्राप
दित्यर्थः । या प्रापणे लुङ् । यमरमनमाता' मिति सगागम इट्च ।
मन्त्रकृतसंस्कारो वह्नौ तेजोऽतिशयमिव बहुश्रुतेन पुरोधसा कृतं जात
कर्म सवीर्यं सत् कुमारे महत्तेजो जनयामासेत्युपमालङ्क तिः । संस्का
राणामावश्यकतां मनुरेवमाह - "गायँहोंमैर्जातकर्म चौडमौञ्जीनिब
न्धनैः ।
बैजिक गार्भिकं चैनो द्विजानामपमृज्यते" इति । जात
कर्मणोऽस्य कालनियमच तेनैवाभिहितः " प्राङ्नाभिवर्धनात्पूर्व जात
कर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् " इति ।
कृतस्य कर्मणो वीर्यवत्त्वाय पिता कुलगुरुभिः कार्यतेऽयं संस्कार
इत्यनूचान आचार इति ज्ञायते ।
तथा च भागवते - नन्दस्त्वा
 
"
 
"(
 
त्मज उत्पन्ने जातकर्मात्मजस्य वै । कारयामास विधिवत्पितृ
देवार्चनं तथा " इति । अतएव रघुवंशे कालिदासोऽप्येवमाह
"स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ " इति ॥
जातकुर्मानन्तरभाविनं नामकरणाख्यं संस्कारमाख्याति
 
...
 
द्वितीय सर्गः
 
...
 
आकम्पयिष्यत्ययमेकवीरः
 
संग्रामर सकलानरातीन् ।
इत्येव निश्चित्य स दीर्घदर्शी
नाम्ना सुतं क़म्पन इत्यकार्षीत् ॥
 
S
 
-
 
127
 
34
 

 
-
 
संग्रामेति ॥ संग्राम एव रङ्गः संग्रामरङ्ग युद्धभूमिः ।
'रङ्गं पुणि रङ्गो ना रागे नृत्तस्थले रणे इत्यादिना नृत्तस्थल
वाचकोऽपि रङ्गशब्दस्सामान्यवाचको भूत्वा प्रदेशमात्रमभिधत्ते । विशेष